________________ नि:शेषसिद्धान्तविचार-पर्याये खजरादयो अणाइण्णा इत्यर्थः / सामण्ण परिणामकारण जहा आरुहणे आरुहणे निसियण गोणाइणं च गाउम्हे / भूमाहास्च्छे ओ उवक्कमेण तु परिणामी // 4835 / / उवक्कमण-स्वकायपरकायशस्त्रम् / पत्ताण पुप्फाण सरदुफलाण तहेव हरियाण / बिटमि मिलाणंमी नायव्वं जीवविप्पजढं // 4840 // ज तरुणं बद्धट्टियं अबद्धट्टियं वा जाव कामलं ताव सरदुफल भण्णइ, वत्थुलाइ हरियं वा / जइ जं जं गुरूहिं चिण्ण' तं तं पच्छिमेहि अणुचरियव्वं, तो तित्थगरेहिं पाहुडिया साइजिया पागारतिय देवच्छंदओ पीढं च अइसया य एय तेहि उवजीविय अम्हाय एवं किं न उवजीवामो ? उच्यते-न सव्वहा अणुधम्मो, यतो गुरुः तीर्थकरः अतिशया: तस्यैव भवन्ति नान्यस्य / अनुधर्मताडत्र न चिन्त्यन्ते 'सो तित्थयरजीयकप्पो त्ति काउ' तीर्थकरकल्पत्वादेव / (4855 गाथा चूी) जे भिक्खु वत्थाई दिजा गिहि अहव अण्णतित्थीण। पडिहारगं च तेसिं पडिच्छए आणमाईणि // 49.80 / / / बहूणि वा वत्थाणि उप्पाएयवाणि ताहे पिडएणं सब्वे उटुंति / गणित्ति आयरिओ तमोत्तूण, आयरिया पुण जइ अप्पणा हिंडंति तो चउगुरुगा उभावण दोसे हि आयरिउ हुतउ अप्पणा हिउइत्तण एयस्स आयरियत्तणपि एयारिसं चेव चीराणंपिणाहइ / पगई पेलवसत्ता लोभिज्जइ जेण तेण वा इत्थी / अवि य हु मोहो दिप्पइ तासिं सइरं सरीरेसु // 5073 / / अर्थी-जेण तेण वत्थमाइणा लोभिजइ, दाणलोभिया य अकजंपि करेइ, अविय ताओ बहुमोहाओ, तेसिं च पुरिसेहिं संलावं करंतीणं दाणं च गेहतीणं पुरिससंपकाओ मोहो दिप्पइ सहरं सरीरेनु / ततः संयत्यो वस्त्राणि स्वयं न गृह्णन्ति इतिशेषः। .