SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ - 14 नि:शेषसिद्धान्तविचार-पर्याये उत्कृष्टाऽवगाहनोतोऽधिकतरा प्राप्नोतीति कथं न विरोधः / अत्रोच्यते-यद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुभ्यो लघुतरत्वात् पञ्चैव धनुःशतानि. असावभवत् वृद्धकाले वा सङ्कोचात् पञ्च धनुःशतमाना साऽभवत् उपविष्टा वाऽसौ सिद्धा इति न विरोधः / औपपातिकोक्तं (सू० 44) सिद्धाययण अणुप्पयाहिणी करेमाणे करेमाणित्ता पुरथिमिल्लेणं दारेण अणुपविसइ / वृत्तिस्तु-सिद्धायतनमागच्छति त्रि:प्रदक्षिणां करोति / ततः पूर्वद्वारेण प्रविशति इति जीवाभिगमे (सू० 142) प्रदक्षिणाविचारः विजयदेववक्तव्यतायाम् / तथा लोमहत्थएण पमजइ पमजित्ता सुरभिणा गंधोदएण पहाणेइ पहाणेइत्ता दिवाए सुरभीए गंधकासाईए गायाई लूहेहिं लूहेत्ता सरसेण गोसीसचंदणेण गायाई अणुलिंपइ अणुलिंपित्ता जिणपडिमाण अहयाई सेयाई दिव्वाई देवदूसजुयलाई नियंसह नियंसइत्ता अग्गेहि वरेहि य गंधेहि मल्लेहि य अच्चेइ अच्चेइत्ता पुप्फारुहण मल्लारुहण' गंधारुहण वण्णारुहण चुण्णारुहण आभरणारुहण करेइ० / तथा अच्छरसा तंदुलेहि जिणपडिमाण पुरओ अट्ठमंगलगे आलिहइ इत्यपि विजयदेववक्तव्यतायां जीवाभिगमे (सू० 142) / महावित्तेहि अट्ठसय विसुद्धगंथजुत्तेहि अत्थजुत्तेहि अउणरुत्तेहिं संथुणइ संथुणइत्ता सत्तट्ठपयाई ओसरइ ओसरइत्ता वामं जाणुं अंचेइ अंचित्ता दाहिण जाणुं धरणितलंसि निवाडेइ तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ निवाडेइत्ता पच्चुन्नमइ पच्चुन्नमइत्ता कडयतुडियर्थभियाओ भुयाओ पडिसाहरइ पडिसाहरइत्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी-णमोत्थु णं अरहंताण भगवंताण-जाव - सिद्धिगइनामधेयं ठाण संपत्ताणं तिकट्ट वैदइ नमंसइ / इति सूत्रदण्डकः / वृत्तिस्तु-विधिना प्रणाम कुर्वन् प्रणिपातदण्डकं पठति यथा-णमोत्थु ण अरिहंताण इत्यादि यावन्नमो
SR No.004392
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherJainanand Pustakalay
Publication Year1973
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy