SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ - नि:शेषसिद्धान्तविचार-पर्याये प्रसिद्धं चैत्यवन्दनं सिद्धमेव भवतीति / इतिं ज्ञातधर्मकथायां द्रौपदीस्वयंवरामण्डपवक्तव्यतायाम् उक्तम् / सिहासणाओ अब्भुटेइ, अब्भुट्टित्ता पायपीढा पञ्चारुहइ, पञ्चारहित्ता पाउयाओ आमुयइ, आमुश्त्ता तित्थयराभिमुही सत्तट्टपयाई अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, अंचित्ता दाहिणं जाणुधरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलसि निवेसेइ निवेसित्ता' इति कालीदेवी चमरचंचाए रायहाणीए करोतीति शेषः / ज्ञातधर्मकथायाम् / (सू० 148) 'तए णं से काली कुमारी पासं अरिहं वंदइ नमसइ, नमंसित्ता उत्तरपुरच्छिमं दिसिभागं अवक्कमइ, अवकमित्ता सयमेव आभरणमल्लालंकार ओमुयइ, ओमुयित्ता सयमेव लोयं करेइ जेणेव पासे अरहा तेणेव उवागच्छइ' इति अष्टाविचारो ज्ञातायाम् / _ 'अपमजिय - सेजासंथारे' इति सूत्रपदवृत्तौ-शय्या-शयन, तदर्थः संस्तारक: - कुशकम्बलफलकादिः , शय्यासंस्तारकः' इति उपासकदशायां श्रावकसंस्तारकविचारः / एवं अप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकोऽपि नवरं प्रमार्जनं वसनाश्चलादिना / इति उपासकदशावृत्तौ श्रावकं प्रति विचारः / __“नो खलु मे भंते ! कप्पइ अजप्पभिई अण्णउत्थिया वा अण्णउत्थियदेवयाणि वा अण्ण उत्थियपरिग्गहियाई वा चेइयाई वंदित्तर नमंसित्तर वा, पुब्बि अणालत्तएणं आलवित्तए वा, तेसिं असणं वा पाणं वा खाइम वा साइमं वा दाउं वा अणुप्पयाउं वा / नण्णत्थ रायाभिओगेणं गणाभिआगेणं देवयाभिओगेण गुरुनिग्गहेण वित्तीकंतारेण / कप्पइ मे समणे निग्गंथे फासुपण एसणिज्जेण असण-पाण-खाइम-साइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीठफलगसेज्जासंथारएण ओसहभेसज्जेण य पडिलामेमाणस्स विहरित्तए" इति / उपासक दशापां श्रावकस्वरूपम् /
SR No.004392
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherJainanand Pustakalay
Publication Year1973
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy