SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ निःशेषसिद्धान्तविचार-पर्याये श्रुतत्वाच्च जघन्यतो न सम्भवति, बाहुल्याश्रय चेदं श्रुतप्रमाण / तेन न माषतुषादिना व्यभिचार इति / भगवत्याः सूत्र (757) व्याख्या च / / इति भगवती-विचारः / ____ "तं सेयं खलु मम पोसहसालाए पोसहियस्स बंमयारिस्स उम्मुक्कमणिसुवण्णस्स ववगयमालावन्नगविलेषणस्स निक्खित्तसत्थमुसलस्स एगस्त अबीइयस्स दन्भसंथागवगयस्स" इति ज्ञातधर्मकथायाम् (सू० 16) अभयकुमारवक्तव्यतायाम् / सीयं दुरूढस्स समाणस्स इमे अट्टमंगलया पुरओ अहाणुपुव्वीप संपत्थिया / तं जहा-'सोस्थिय 1 सिरिवच्छ 2 नंदियावत्त 3 वद्धमाणग पुरुषारूढः पुरुष इत्यन्ये / इति ज्ञातधर्मकथायां सू०२४) मेघकुमारस्य / 'जाव नंदीसरवरे दीवे महिमा' इति (सू० 66) जन्मकल्याणं कृत्वा नन्दीश्वरे महिमानं कुर्वते इत्यर्थः / मल्लिवक्तव्यतायाम् / 'मल्लिस्स अरहओ निक्खमणमहिम करिति करित्ता जेणेव मंदीसरे० अट्टाहियं करंति करेत्ता पडिगया / (सू० 77) सुद्धपावेसाई मंगलाई वत्थाई पवरपरिहिया मजणघराओं पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव जिणघरे तेणेश उधागच्छइ, उवागच्छित्सा जिणधरं अणुविसइ, अणुविसत्ता जिणपडिमाणं आलोए पणामं करेइ करेत्ता लोमहत्थयं परामुसा एवं जहा सूरियाभो जिणपडिमाओ अञ्चेइ तहेव भाणियन्वं, जाव धूवं डहह उहित्ता वाम जाणुं अंचेइ, दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाण घरणीतलंसि नमेइ, नमेत्ता ईसिं पच्चुन्नमइ. पच्चुन्नमित्ता करयल जाव कट्ट एवं वयासी-नमोत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं वंदा नमसइ वंदित्ता नमंसित्ता जिणघराओ पडिनिक्खमित्ता जेणेव
SR No.004392
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherJainanand Pustakalay
Publication Year1973
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy