________________ द्वितीयः खण्डः * 'कृत्वेत्थमेतां यदवाप्तमत्र, पुण्यं मया तेन भवन्तु भव्या: / प्रज्ञापनार्थावगमान प्त)शुद्ध-भावान्विताः सत्त्वहिताय नित्यम् // ' // इति प्रज्ञापनापर्यायाः समाप्ताः / / निशीथचूणिप्रभृतिपर्याया यथा - 'अत्थेण कारणं पप्प' अत्थेण-भाष्येन / कारति रुचि: / 'लोमसियाण'ति-चिन्भडी / ओसन्न-प्रायः / गोथुमो-वायविशेषो मेषो वा / उग्घाडापोरसीद्वितीय प्रहरः / 'कोकारसद्दभिहाणेण य'त्ति कोशब्देनेत्यर्थ: / समावत्तीए-समीपे / आणखेऊण-विज्ञाय / वाहित्ता-आकार्य / 'तओ उठिएण'त्ति-रोगादुत्थितेन / सइज्झियथेरी-प्रातिवेशिकस्थेरी / कुडिया-शरीरं / अंबम्गहणपरिच्छडो-आम्रगोच्छकादि / गोजो-नट: / पढिउमावाहेइ-विद्यां परावर्तयति / न वहइ-न भवति / 'गोयारिया' एतत्प्रत्यन्तेन / 'वंजणसंजोगा व्यक्त' इति / पञ्चमी ज्ञेया / 'दोसु माओ दुमत्ति, दोसु पुढवीए आगासें च / 'कलिदावरणे भंगाण'त्ति / प्रथमद्वितीययोरित्यर्थः / 'घडस्स दंडादओ'त्ति / वैधर्म्यदृष्टान्तः / 'मासकणफोडिय'त्ति / वग्घारिया कण कुंडगा तिउडेरा / मोय-मूत्रं / सहोढः-सलोडः / वल्लिकरंतुम्बं / समाहिसु-मत्तपसु / 'बुक्कन्नएहिति घाटिकया / 'अणुक्करिसणवकं दट्ठवं'ति / अजघन्यमित्यर्थः, उत्कृष्टं पाराञ्चितं / 'च: अणुक्करिसणे'ति / अमूढदिट्टीयत्ति यश्चकारः / 'पाहडिय (वाडहिय) संजइ'त्ति गर्भवती / निक्केइया-प्रसूता / अप्पाहेइ यभणति च / कालियाए-रात्रौ / ईलएण-दात्रेण / 'मणोहिय अइसय अझयणा यत्ति / मनःपर्यवज्ञानावधी / 'वाचाचावल्लफरुसपिसुणे'त्यादि / वाचश्चापल्यादिषु प्रवर्तननिग्रहकरणं / मोणेण वासति /