________________ नि:शेषसिद्धान्तविचार-पर्याये जहण्णेणं सागरोवमस्स नव पणतीसतिभागा पलिओवमस्स असंखेजहभागेणं ऊणगा' / अर्थस्तु-यैः पञ्चत्रिंशदाभिर्भाग: सागरीपमं स्यात् तेषां भागानां मध्यात् नव भागा इत्यर्थः / 'वन्गुकोसठिईणं मिच्छत्तुक्कोसएण अं लद्धं' इत्यादिगाथा व्याख्या-बर्गोत्कृष्टस्थितिनां त्रिंशत्सागरोपमकोटीकोटिप्रमुखानां मिथ्यात्वोत्कृष्टस्थितिना सप्र्तातसागरोपमकोडाकोडिलक्षणया गुणने यत् लब्धं शेषाणाम अयं जधन्यः स्थितिकाल: पल्योपमासङ्ख्येयभागोन इतिगाथार्थः / 'जहण्णेणं सागरोवम पणवीसाए तिन्नि सत्त भागा' इति / अस्य वृत्ति:-एए चेव सत्त भागा बेइंदियठिइबंधे षणबीसाए गुणिजन्ति / द्वयोरपि भावार्थो यथा-सागरोपमसप्तभागा: पञ्चविंशत्या गुण्यन्ते, तत: सप्तभागानां पञ्चविंशत्या गुणितानां ये त्रयो भागा: ते गृह्यन्ते, पल्योपमासङ्ख्येयभागाना: प्राक्तनसप्तमागेभ्यः एते स्थूलतरा इत्यर्थ: / 'दरिसणावरणिज्जादी' दर्शनावरणीयादो इत्यर्थः / 'असंखेप्पऽद्धपविट्टे' असक्षेप्यकालप्रविष्ट इयर्थ: / 'गो० ? जेणं जीवे असंखेऽद्धपक्ट्रेि सवनिरुद्ध सेसे आउए सेसे' इति सूत्रानन्तरं पदच्छेदो ज्ञेयः तदनन्तरं सब्बमहंतीए आउयबंधऽद्धाए इत्यादि सूत्रं ज्ञेयम् / 'कम्मभूमग-पलिभागी-गम्भिणियाऽवहियकम्मभूमिथिजाओ जाइस्सरणाइणा भावलिगं पडिवज्जइत्ति / अर्थो यथा-कर्मभूमिजाया: अपहृताया:स्त्रियो जातः पुरुषः भावलिङ्गं प्रतिपद्यते यः स कम्मभूमगपलिभागी पुरुष उच्यते / पदे २८-'चुक्कखलितन्यायादविरहितः यन्निरन्तर-मनाभोगाज्जायते आहारादि तत् चुक्खलिय'ति भण्यते / पदे ३३-जवनालिया-कन्याचोलकः / 'नेरइयाणं भंते ! ओहिस्स किं अंतो बाहिं' इति / किं अन्त:-अविच्छिन्नः सन्ततः, बाहिं ति विच्छिन्न इत्यर्थः /