SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व.४ 683 जम्बूसुदंसणी पण्णत्ता अट्ठ जोयणाई उड्डे उच्चत्तेणं अद्धजोयणं उव्वेहेणं, तीसे णं खंधो दो जोयणाई उडे उच्चत्तेणं अद्धजोयणं बाहल्लेणं, तीसे णं साला छ जोयणाई उड्डः उच्चत्तण बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खम्भेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं, तीसें णं अयमेयारूवे वण्णावासे पण्णत्ते, वइरामया मूला रययसुपइट्ठियविडिमा जाव अहियमणणिव्वुइकरी पासाईया दरिसणिजा०, जम्बूए णं सुदंसणाए चउद्दिसिं चत्तारि साला प०, तेसि णं सालाणं बहुमज्झदेसभाए एत्थ णं सिद्धाययणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उर्दू उच्चत्तेणं अणेगखम्भसयसण्णिविटुं जाव दारा पंचधणुसयाई उड्ढे उच्चत्तेणं जाव वणमालाओ मणिपेढिया पंचवणुसयाई आयामविक्खभेणं अड्डाइजाइं धणुसयाई बाहल्लेणं, तीसे णं मणिपेढियाए उप्पिं देवच्छंदए पंचधणुसयाई आयामविक्खम्भेणं साइरेगाइं पंचधणुसयाई उढे उच्चत्तेणं जिणपडिमावण्णओ णेयत्वोत्ति / तत्थ णं जे से पुरथिमिल्ले साले एत्थ णं भवणे पण्णत्ते कोसं आयामेणं एवमेव णवरमित्थ सयणिज्जं सेसेसु पासायवडेंसया सीहासणा य सपरिवारा इति / जम्बू णं० बारसहिं पउमवरवेड्याहिं सव्वओ समंता संपरिक्खित्ता, वेश्याणं वण्णओ, जम्बू णं० अण्णणं अट्ठसएणं जम्बूणं तदधुच्चत्ताणं सव्वओ समंता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जम्बू, छहिं पउमवरवेइयाहिं संपरिखित्ता, जम्बूए णं सुदंसणाए उत्तरपुरस्थिमेणं उत्तरेणं उत्तरपच्चत्थिमेणं एत्थ णं अणाढियस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जम्बूसाहस्सीओ पण्णत्ताओ, तीसे णं पुरथिमेणं चउण्हं अग्गमहिसीणं चत्तारि जम्बूओ पण्णत्ताओ,-दाहिणपुरस्थिमे दक्खिणेण तह अवरदक्खिणेणं च / अट्ठ दस बारसेव य भवंति जम्बूसहस्साई // 1 // अणियाहिवाण पच्चत्थिमेण सत्तेव होंति जम्बूओ / सोलस साहस्सीओ चउद्दिसिं आयरक्खाणं // 2 // जम्बू णं० तिहिं सइएहिं वणसंडेहिं सव्वओ समंता संपरिक्खित्ता, जम्बूए णं० पुरस्थिमेणं पण्णासं जोयणाई पढमं वणसंडं ओगाहित्ता एत्थ णं भवणे पण्णत्ते कोसं आयामेणं सो चेव वण्णओ सयणिज्जं च, एवं सेनासु विदिसासु भवणा, जम्बूए णं० उत्तरपुरस्थिमेणं पढमं वणसण्ठं पण्णासं जोयणाइं ओगाहित्ता एत्थ णं चत्तारि * पुक्खरिणीओ पण्णत्ताओ, तंजहा-पउमा 1 परमप्पभा 2 कुमुया 3 कुमुयप्पभा४ ताओ ण कोसे आयामेणं अद्धकोसं विक्खम्भेणं पंचधणुसयाई उव्वेहेणं वण्णओ. तासि णं मज्झे पासायवडेंसगा कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूर्ण कोसं उडे उच्चत्तेणं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा-पउमा
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy