________________ 682 अनंगपविट्ठसुत्ताणि जिणपडिमा वण्णओ जाव धूवकडुच्छगा एवं अवसेसाणवि सभाणं जाव उववायसभाए सयणिज्ज हरओ य अभिसेयसभाए बहु आभिसेक्के भंडे, अलंकारियसभाए बहु अलंकारियभंडे चिट्ठइ, ववसायसभासु पुरत्थयरयणा, गंदा पुस्खरिणीओ बलिपेढा दो जोयणाई आयामविक्खम्भेणं जोयण बाहल्लेणं जाव त्ति उववाओ संकप्पो अभिसेयविहूसणा य ववसाओ / अच्चणिअ सुहम्मगमो जहा य परिवारणाइड्ढी // 1 // जावइयंमि पमाणमि हुंति जमगाओ णीलवंताओ। तावइयमंतरं खलु जमगदहाणं दहाणं च // 2 // 88 // कहि णं भंते ! उत्तरकुराए 2 णीलवंतद्दहे णामं दहे पण्णत्ते ? गोयमा ! जमगाणं० दक्खिणिल्लाओ चरिमंताओ अट्ठसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्स अबाहाए सीयाए महाणईए बहुमज्झदेसभाए एत्थ णं णीलवंतद्दहे णामं दहे. पण्णत्ते, दाहिणउत्तरायए पाईणपडीणविच्छिण्णे जहेव पउमद्दहे तहेव वण्णओ णेयव्यो, णाणत्तं. दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ते, णीलवंते णामं णागकुमारे देवे सेसं तं चेव णेयव्वं, णीलवंतद्दहस्स पुव्वावरे पासे दस 2 जोयणाई अबाहाए एत्थ णं वीसं कंचणगपव्वया पण्णत्ता, एगं जोयणसयं उड्ढे उच्चत्तेणं गाहाओ-मूलंमि जोयणसयं पण्णत्तरि जोयणाई मज्झमि / उवरितले कंचणगा पण्णासं जोयणा हुँति // 1 // मूलंमि तिणि सोले सत्तत्तीसाइं दुण्णि मज्झमि / अट्ठावण्णं च सयं उवरितले परिरओ होइ // 2 // पढमित्थ णीलवंतो 1 बिइओ उत्तरकुरू 2 मुणेयव्यो / चंदद्दहोत्थ तइओ 3 एरावय 4 मालवंतो य 5 // 3 // एवं वाणओ अट्ठो पमाणं पलिओवमट्टिइया देवा // 89|| कहि णं भंते ! उत्तरकुराए 2 जम्बूपेढे णामं पेढे पण्णत्ते ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्षिणेणं मंदरस्स० उत्तरेणं मालवंतस्स वक्खारपव्वयस्स पञ्चत्थिमेणं सीयाए महाणईए पुरथिमिल्ले कूले एत्थ णं उत्तरकुराए जम्बूपेढे णामं पेढे पण्णत्ते पंच जोयणसयाई आयामविक्खम्भेणं पण्णरस एक्कासीयाई जोयणसयाई किंचिविसेसाहियाइं परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तयणंतरं च णं मायाए 2 पएसपरिहाणीए परिहायमाणे 2 सव्वेसु णं चरिमपेरंतेसु दो दो गाउयाइं बाहल्लेणं सव्वजम्बूणयामए अच्छे०, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते दुण्डंपि वण्णओ, तस्स णं जम्बूपेढस्स चउद्दिसि एए चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्णओ जाव तोरणाई, तस्स णं जम्बूपेढस्स बहुमज्झदेसभाए एत्थ णं मणिपेढिया पण्णत्ता अट्टजोयणाई आयामविक्खम्भेणं चत्तारि जोयणाई बाहल्लेणं, तीसे णं मणिपेदियाए उप्पिं एत्थ णं