SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ - जंबुद्दीवपण्णत्ती व. 4 आयामेणं छस्सकोसाइं जोयणाई विक्खम्भेणं साइरेगाइं दो जोयणाई उड्डे उच्चत्तेणं जाव दारा भूमिभागा य त्ति, पेच्छाघरमंडवाणं तं चेव पमाणं भूमिभागो मणिपेढिया ओत्ति, ताओ णं मणिपेढियाओ जोयणं आयामविक्खम्भेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ सीहासणा भाणियव्वा, तेसि णं पेच्छाघरमंडवाणं पुरओ मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ दो जोयणाई आयामविक्खम्भेणं जोयणं बाहल्लेणं सव्वमणिमईओ, तासि णं उप्पिं पत्तेयं 2 तओ थूभा तेणं थूभा दो जोयणाई उडे उच्चत्तेण दो जोयणाई आयामविक्खम्भेणं सेया संखतल जाव अट्ठमंगलगा तेसि णं थूभाणं चउद्दिसि चत्तारि मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खम्भेणं अद्धजोयणं बाहल्लेणं जिणपडिमाओ वत्तव्वाओ, चेइयरुक्खाणं मणिपेढियाओ दो जोयणाई आयामविक्खम्भेणं जोयणं बाहर लेणं चेइयरुक्ख वण्णओत्ति / तेसि णं चेइयरुक्खाणं पुरओ तओ मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खम्भेणं अद्धजोयणं बाहल्लेणं, तासि णं उम्पि पत्तेयं 2 मंहिंदज्झया पण्णत्ता, ते णं महिंदज्झया अद्धट्ठमाइं जोयणाई उडे उच्चत्तण अद्धकोसं उव्वेहेणं अद्धकोसं वाहल्लेणं वइरामयवट्टवष्णओ वेइयावणसंडतिसोवाणतोरणा य भाणियव्वा, तासि णं सभाणं सुहम्माणं चमणोगुलियासाहरसीओ पण्णत्ताओ, तंजहा-पुरस्थिमेणं दो साहस्सीओ पण्णताओ पचत्थिमेणं दो साहस्सीओ. दक्खिणेणं एगा साहस्सी उत्तरेणं एगा जाव दामा चिटुंतित्ति, एवं गोमाण सियाओ, णवरं धूवघडियाओत्ति, तासि णं सुहम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, मणिपेढिया दो जोयणाई आयामविक्खम्भेणं जोयणं बाहल्लेणं, तासिणं मणिपेढियाणं उप्पिं माणवए चेइयखम्भे महिंदज्झयप्पमाणे उवरि छक्कोसे ओगाहित्ता हेट्ठा छक्कोसे वज्जित्ता जिणसकहाओ पण्णत्ताओत्ति, माणवगस्स पुव्वेणं सीहासणा सपरिवारा पच्चत्थिमेणं सयणिजवण्णओ, सयणिजाणं उत्तरपुरस्थिमे दिसीभाए खुडुगमहिंदज्झया मणिपेढिया विहूणा महिंदज्झयप्पमाणा, तेसि अवरेणं चोप्फाला पहरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिटुंति, सुहम्माणं. उाप्पिं अट्ठमंगलगा तासि णं उत्तरपुरथिमेणं सिद्धाययणा एस चेव जिणघराणवि गमोत्ति णवरं इमं णाणत्तं एएसिं णं बहुमज्झदेसभाए पत्तेयं 2 मणिपेढियाओ दो जोयणाई आयामविक्खभेणं जोयणं बाहल्लेणं, तासि उप्पिं पत्तेयं 2 देवच्छंदया पण्णत्ता, दो जोयणाई आयामविक्खम्भेणं साइरेगाइं दो जोयणाई उड्डे उच्चत्तेणं सव्वरयणामया
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy