SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 680 अनंगपविट्ठसुत्ताणि . उड्डे उच्चत्तेणं पंच धणुसयाई बाहल्लेणं सव्वमणिमया अच्छा०, जमिगाणं रायहाणीणं एगमेगाए बाहाए पणवीसं पणवीसं दारसयं पण्णत्तं, ते णं दारा बावहिँ जोयणाई अद्धजोयणं च उडे उच्चत्तण इकतीसं जोयणाई कोसं च विक्खम्भेणं तावइयं चेव पवेसेणं, सेया वरकणगथूभियागा एवं रायप्पसेणइजविमाणवत्तव्वयाए. दारवण्णओ जाव अट्ठट्ठमंगलगाइंति, जमियाणं रायहाणीणं चउद्दिसिं पंच पंच जोयणसए अबाहाए चत्तारि वणसण्डा पण्णत्ता, तंजहा-असोगवणे 1 सत्तिवण्णवणे 2 चंपगवणे 3 चूयवणे 4, ते णं वणसंडा साइरेगाइं बारसजोयणसहस्साइं आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं 2 पागारपरिक्खित्ता किण्हा वणसण्डवण्णओ भूमीओ पासायवडेंसगा य भाणियव्वा, जमिगाणं रायहाणीणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते वण्णगोत्ति, तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए एत्थं णं दुवे उवयारियालयणा पण्णत्ता बारस जोयणसयाइं आयामविक्खम्भेणं तिण्णि जोयणसहस्साई सत्त यपंचाणउए जोयणसए परिक्खेवेणं अद्धकोसं च बाहल्लेणं सब्वजंबूणयामया अच्छा०, पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ता, पत्तेयं पत्तेयं वणसंडवण्णओ भाणियव्वो, तिसोवाणपडिरूवगा तोरणचउद्दिसि भूमिभागा य भाणियव्वत्ति, तस्स णं बहुमज्झदेसभाए एत्थ णं एगे पासायवडेंसए पण्णत्ते बावडिं जोयणाई अद्धजोयणं च उर्दू उच्चत्तेणं इक्कतीसं जोयणाई कोसं च आयामविस्खम्भेणं वण्णओ उल्लोया भूभिभागा सीहासणा सपरिवारा, एवं पासायपंतीओ एत्थ पढमा पंती ते णं पासायवडिंसगा एकतीसं जोयणाई कोसं च उडे उच्चत्तेणं साइरेगाइं अद्धसोलसजोयणाई आयामविस्खंभेणं बिइयपासायपंती ते णं पासायवडेंसया साइरेगाइं अद्धसोलसजोयणाई उड़े उच्चत्तेणं साइरेगाइं अट्ठमाइं जोयणाई आयामविक्खम्भेणं तइयपासायपंती ते णं पासायवडेंसया साइरेगाइं अट्ठमाइं जोयणाई उढे उच्चत्तेणं साइरेगाई अधुट्ठजोयणाई आयामविक्खम्भेणं वण्णओ सीहासणा सपरिवारा, तेसि णं मूल पासायवडिंसयाणं उत्तरपुरस्थिमे दिसीभाए एत्थणं जमगाणं देवाणं सहाओसुहम्माओ पण्णत्ताओं अद्धतेरसजोयणाई आयामेणं छस्सकोसाइं जोयणाइं विक्खम्भेणं णव जोयणाई उड्ढे उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासि णं सभाणं सहम्माणं तिदिसिं तओ दारा पण्णत्ता, ते णं दारा दो जोयणाई उडे उच्चत्तेणं जोयणं खिम्मेणं तावइयं चेव पवेसेणं, सेया वण्णओ जाव वणमाला, तेसि णं दाराणं पुरओ पत्तेयं पत्तेयं तओ मुहमंडवा पण्णत्ता, ते णं मुहमंडवा अद्धतेरसजोयणाई
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy