SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व. 4 673 महं एगे हरिकंतप्पवायकुंडे णामं कुंडे पण्णत्ते दोण्णि य चत्ताले जोयणसए आयामविक्खंभेणं सत्तअउणढे जोयणसए परिक्खेवेणं अच्छे एवं कुंडवत्तव्वया सव्वा यव्वा जाव तोरणा, तस्स णं हरिकंतप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे हरिकंतदीवे णामं दीवे प० बत्तीसं जोयणाई आयामविक्खंभेणं एगुत्तरं जोयणसयं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए अच्छे०, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं जाव संपरिक्खित्ते वण्णओ भाणियत्वोत्ति, पमाणं च सयणिज्जं च अट्ठो य भाणियव्यो / तस्स णं हरिकंतप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं जाव पवूढा समाणी हरिवस्सं वासं एज्जेमाणी 2 वियडावई वट्टवेयर्ल्ड जोयणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी 2 छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसमुई समप्पेइ, हरिकंता णं महाणई पवहे पणवीसं. जोयणाई विक्खंभेणं अद्धजोयणं उब्वेहेणं तयणंतरं च णं मायाए 2 परिवमाणी 2 मुहमूले अड्डाइजाई जोयणसयाई विक्खंभेणं पंच जोयणाई उव्वेहेणं, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता // 80 // महाहिमवंते णं भंते ! वासहरपव्वए कह कूडा प०१ गो०! अट्ठ कूडा प०, तं०-सिद्धाययणकूडे 1 महाहिमवंतकूडे 2 हेमवयकूडे 3 रोहियकूडे 4 हिरिकूडे 5 हरिकंतकूडे 6 हरिवासकूडे 7 वेरुलियकूडे 8, एवं चुल्लहिमवंतकूडाणं जा चेव वत्तव्वया सच्चेव णेयव्वा, से केणटेणं भंते! एवं वुच्चइ-महाहिमवंते वासहरपव्वए 2 1 गोयमा ! महाहिमवंते णं वासहरपव्वए चुल्लहिमवंतं वासहरपव्वयं पणिहाय आयामुच्चत्तुव्वेहविक्खंभपरिक्खेवेणं महंततराए चेव दीहतराए चेव, महाहिमवते य इत्थ देवे महिट्टिए जाब पलिओवमट्टिइए परिवसइ..॥८१॥ कहि णं भंते ! जंबुद्दीवे दीवे हरिवासे णामं वासे प० ? गो० ! णिसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दी वे 2 हरिवासे णामं वासे पण्णत्ते एवं जाव पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुहं पुढे अट्ट जोयणसहस्साई चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स विक्खंभेणं, तस्स बाहा पुरथिमपच्चत्थिमेणं तेरस जोयणसहस्साइं तिण्णि य एगसढे जोयणसए उच्च 'एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव लवणसमुदं पुट्ठा तेवत्तरि जोयणसहस्साई णव य एगुत्तरे जोयणसए सत्तरस य एगण
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy