SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 674 अनंगपविट्ठसुत्ताणि . वीसइभाए जोयणस्स अद्धभागं च आयामेणं, तस्स धणुं दाहिणेणं चउरासीइं जोयणसहस्साई सोलस जोयणाई चत्तारि एगूणवीसइभाए जोयणस्स परिक्खेवेणं / हरिवासस्स णं भंते ! वासस्स केरिसए आगारभावपडोयारे प०? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीहिँ तणेहि य उवसोभिए एवं मणीणं तणाण य वण्णो गंधो फासो सद्दो भाणियव्वो, हरिवासे णं० तत्थ 2 देसे 2 तहिं 2 बहवे खुड्डाखुड्डियाओ एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्वोत्ति / कहि णं भंते ! हरिवासे वासे वियडावई णामं वट्टवेयड्ढपव्वए पण्णत्ते ? गो० ! हरीए महाणईए पच्चत्थिमेणं हरिकंताए महाणईए पुरथिमेणं हरिवासस्स 2 बहुमज्झदेसभाए एत्थ णं वियडावई णामं वट्टवेयड्डपव्वए पण्णत्ते, एवं जो चेव सद्दावइस्स विक्खंभुच्चत्तुव्वेहपरिक्खेवसंठाणवण्णावासो य सो चेव वियडावइस्सवि भाणियव्यो, णवरं अरुणो देवो पउमाई जाव वियडावइवण्णाभाई अरुणे य इत्थ देवे महिड्डिए एवं जाव दाहिणणं रायहाणी णेयचा, से केणटेणं भंते ! एवं बुच्चइ-हरिवासे हरिवासे ? गोयमा ! हरिखासे णं वासे मणुया अरुणा अरुणोभासा सेया णं संखदलसण्णिगासा हरिवासे य इत्थ देवे महिलिए जाव पलिओवमट्टिइए परिवसइ, से तेणटेणं गोयमा! एवं वुच्चइ..|८२॥ कहि णं भंते ! जंबुद्दीवे 2 णिसंहे णामं वासहरपव्वए पण्णत्ते ? गोयमा ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे णिसहे णाम वासहरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए जाव पुढे पचत्थिमिल्लाए जाव पुढे चत्तारि जोयणसयाई उर्दू उच्चतेणं चत्तारि गाउयसयाई उव्वेहेणं सोलस जोयणसहस्साइं अट्ट य बायाले जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स विखंभेणं, तस्स बाहा पुरथिमपच्चत्थिमेणं वीसं जोयणसहस्साई एगं च पणटुं जोयणसयं दुण्णि य एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं जाव चउणवई जोयणसहस्साई एगं च छप्पण्णं जोयणसयं दुण्णि य एगूणवीसइभाए जोयणस्स आयामेणंति, तस्स धणु दाहिणेणं एग जोयणसयसहस्सं चउवीसं च जोयणसहस्साई तिण्णि य छायाले जोयणसए णव य एगूणवीसइभाए जोयणस्स परिक्खेवणं रुयगसंठाणसंठिए सव्वत्वणिजमए अच्छे०, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं जाव संपरिक्खित्ते, णिसहस्स णं वासहरपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy