SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 672 अनंगपविट्ठसुत्ताणि सा चेव णेयव्वा, पउमप्पमाणं दो जोयणाइं अट्ठो जाव महाप उमद्दवण्णाभाई हिरी य इत्थ देवी जाप पलिओवमट्टिइया परिवसइ, से एएणटेणं गोयमा ! एवं बुच्चइ०, अदुत्तरं च णं गोयमा ! महापउमद्दहस्स सासए णामधेज्जे प० जंण कयाइ णासी ३.",तस्स णं महापउमद्दहस्स दक्खिणिल्लेणं तोरणेणं रोहिया महाणई पंवूदा समांणी सोलस पंचुत्तरे जोयणसए पंच य एगूणवीसइभाए जोयणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोयणसइएण पवाएणं पवडइ, रोहिया णं महाणई जओ पवडइ एत्थ णं महं एगा जिब्भिया प०, सा णं जिब्भिया जोयणं आयामेणं अद्धतेरसजोयणाइं विक्खंभेणं कोसं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिया सव्ववइरामई अच्छा०, रोहिया णं महाणई जहिं पवडइ एत्थणं महं एगे रोहिय पवायकुंडे णामं कुंडे प० सीसं जोयणसयं आयामविक्खंभेणं पण्णत्तं तिण्णि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे सो चेव वण्णओ वइरतले वट्टे समतारे जाव तोरणा, तस्स णं रोहियप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहियदीवे णामं दीवे पण्णत्ते सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं पण्णासं जोयणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे०, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, रोहियदीवत्स णं दीवस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं महं एगे भवणे पण्णत्ते कोसं आयामेणं सेसं तं चेव पमाणं च अट्ठो य भाणियव्यो / तस्स णं रोहियप्पवायकुंडस्स दक्खिणिल्लेणं तोरणेणं रोहिया महाणई पवूढा समाणी हेमवयं वासं एज्जेमाणी 2 सद्दावई वट्टवेयदृपव्वयं अद्धजोयणेणं असंपत्ता पुरत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पुरथिमेणं लवणसमुदं समप्पेइ, रोहियाणं०जहारोहियंसा तहा पवाहे य मुहे य भाणियव्वा इति जाव संपरिक्खित्ता। तस्सणं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं हरिकता महाणई पवूढा समाणी सोलस पंचत्तरे जोयणसए पंच य एगूणवीसइभाए जोयणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदुजोयणसइएणं पवाएणं पवदुइ, हरिकता णं महाणई जओ पवडइ एत्थ णं महं एगा जिन्भिया प० दो. जोयणाई आयामेणं पणवीसं जोयणाई विक्खंभेणं अद्धं जोयणं बाहल्लेणं मगरमुहविउट्टसंठाणसंठिया सव्वरयणामई अच्छा०, हरिकंता णं महाणई जहिं. पवडइ एत्थ णं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy