SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ 56 तइयं परिसिळं अट्ठारहपावट्ठाणाइं-(गाहाओ-पाणाइवायमलियं, चोरिक्कं मेहुण दविणमुच्छं / कोहं माणं मायं, लोहं पिज्जं तहा दोसं // 1 // कलहं अब्भक्खाणं, पेसुण्णं रइअरइसमाउत्तं / परपरिवायं माया-, मोसं मिच्छत्तसल्ले च ||2|| अरिहंतसिद्ध केवलि-, साहूणं सक्खियं सयं जाइं / संसेवियाई सेवा-, वियाई अणुमोइयाइं तहा // 3 // ) तस्स मिच्छामि दुक्कंडं* // तस्स धम्मस्स केवलिपण्णत्तस्स अब्भुट्टिओमि आराहणाए, विरओमि विराहणाए, तिविहेणं पडिक्कतो वंदामि जिणचउव्वीस / गाहाओ-आयरियउवज्झाए० जहा आवस्सगचउत्थावस्सय. 1 अण्णे आयरिसे अस्स ठाणे समुच्चयपाढो भासाए लब्भइ तत्तोऽवसेओ। 2 'इच्छामि ठामि०' इओ पच्छा विहीए। * अण्णे पणवीसमिच्छत्तपाढं चउद्दसठाणसम्मुच्छिममणुस्सपाढं च उच्चारंति ते य एवं-अभिग्गहियमिच्छत्तं, अणमिग्गहियमिच्छत्तं, अभिणिवेसियमिच्छत्त, संसइयमिच्छत्तं, अणाभोगमिच्छत्तं, लोइयमिच्छत्तं, लोउत्तरियमिच्छत्तं, कुप्पावयणियमिच्छत्तं, अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, उम्मगे मग्गसण्णा, मग्गे उम्मग्गसण्णा, अजीवेसु जीवसण्णा, जीवेसु अजीवसण्णा, असाहुसु साहुसण्णा, साहुसु असाहुसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु अमुत्तसण्णा, ऊणाइरित्तपरूवणामिच्छत्तं, तव्वइरित्तपरूवणामिच्छत्तं, अकिरियामिच्छत्तं, अविणयमिच्छत्तं, अण्णाणमिच्छत्तं, आसायणामिच्छत्तं (एवं एयाइं पणवीसविहाई मिच्छत्ताई मए सेवियाई सेवावियाइं ता अरिहंतसिद्धकेवलिसक्खियं) तस्स मिच्छामि दुकडं / (चउद्दहटाणसम्मुच्छिमजीवे आलोएमि) 1 उच्चारेसु वा, 2 पासवणेसु बा, 3 खेलेसु वा, 4 सिंघाणेसु वा, 5 तेसु वा, 6 पित्तेसु वा, 7 पूएसु वा, 8 सोणिएसु वा, 9 सुक्केसु वा, 10 सुक्कपुग्गलपरिसाडेसु वा, 11 विगयजीवकलेवरेसु वा, 12 इत्थीपुरिससंजोगेसु वा, 13 णगरणिद्धमणेसु वा, 14 सव्वेसु चेव असुइट्ठाणेसु वा, (एवं चउद्दसविहसम्मुच्छिममणुस्साणं विराहणा कया (होज ता) तस्स मिच्छामि दुकडं / अवि य समणसुतंपि बोल्लंति, से कि तं समणसुत्तं ? 2 नहा आवस्सए चउत्थं पडिक्कमणावस्सयं जाव मत्थएण वंदामि / 'करेमि भंते !.' 'इच्छामि ठामि०'सु जो भेओ सो इमस्स चेव पदमावस्सयाओ णायव्यो / 3 इओ पच्छा (दुक्खुत्तो इच्छामि खमासमणो एक्को णवकारो विहीए) भिण्ण भिण्णभासापाढा लज्मति तत्तोऽवसेया /
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy