________________ . सावयावस्सयसुत्तं वणया, सचित्तपिहणया, कालाइक्कमे, परववएसे, मच्छरिया(ए) य, जो मे देव. सिओ अइयारो कओ तस्स मिच्छामि दुक्कडं // 12 // अपच्छिममारणंतियसंलेहणापाढो-अह भंते ! अपच्छिममार. गंतियसलेहणाझूसणाआराहणा (समए पोसहसालं पडिलेहित्ता पमज्जित्ता उच्चारपासवणभूमि पडिले हित्ता गमणागमणं पडिक्कमित्ता दब्भाइसंथारयं संथरित्ता दुरूहित्ता उत्तरपुरत्थामिमुहे संपलियंकाइआसणे (ण) णिसीइत्ता) करयलसंपरिन्ग हियं सिरसावत्तं मत्थए अंजलिं कटु एवं व०-"णमोऽत्थु ण अरिहंताणं नाव संपत्ताणं (एबं अणंतसिदे णमंसित्ता) "णमोऽत्थु ण अरिहंताणं भगवंताणं जाव संपाविउ. कामाणं (पडप्पण्णकाले महाविदेहे खेत्ते विहरमाणतित्थयरे णमंसित्ता सधम्मायरियं सधम्मोवएसयं णमंसामि, साहुपमुहचउत्विहस्स तित्थस्स सव्वजीवरासिस्स य खमावइत्ता पुट्विं जे वया पडिवज्निया तेसु जे अइयारदोसा लग्गा ते सव्वे आलोइय पडिक्कमिय प्रिंदिय णिस्सल्लो होऊण) सव्वं पाणांइवायं पच्चक्खामि, सब्बं मुसावायं पञ्चक्खामि, सव्वं अदिण्णादाणं पच्चक्खामि, सव्वं मेहुणं पच्चक्खामि, सव्वं परिग्गहं पच्चक्खामि, सव्वं कोहं माणं जाव मिच्छादसणसलं, सव्वं अकरणिज्जं जोगं पच्च. क्खामि, जावज्जीबाए तिविहं तिविहेणं ण करेमिण कारवेमि करतंपि अण्णं ग समणुजाणामि मणसा वयसा कायसा, (एवं अट्ठारसपाबढाणाई पच्चक्खित्ता) सव्वं असणं पाणं खाइम साइमं चउबिहंपि आहारं पच्चक्खामि नावस्जीवाए, (एवं चउविहं आहारं पञ्चक्खित्ता) नं पि व इमं सरीरं इटुं, कंतं, पियं, मणुण्णं, मणाम, धिज्जं, वे(वि) सासियं, संमयं, अणुमयं, बहुमयं, भंडकरंडगसमाणं, रयणकरंडगभूयं, मा णं सीबं, मा णं उण्इं, मा णं खुहा, मा गं पिवासा, मा णं वाला, मा णं चोरा, मा ण दंसमसगा, मा णं बाइ (यं) य-पित्तिय-संमि (कप्फि)य सण्णिवाइवविविहा रोगायंका परिस (हा उ) होक्सग्गा (फासा) फुसंतु (त्तिक?) एवं पि य गं च (रि)रमेहि उस्सास (णी)णिस्सासेहि वोसिरामित्तिकटु (एवं सरीरं वोसिरित्ता) कालं अणवखमाणे विहरामि, (एवं मे सद्दहणा परूवणा अणसणावसरे पत्ते अणसणे कए फासणाए सुद्ध, एवं) अपच्छिममारणंतियसंलेहणाझूसणाआराहणाए पंच अइयारा नाणियव्बा ण समायरियव्वा, तं०-10) इहलोगासंसप्पओगे, पर. लोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, कामभोगासंसप्पओगे, (मा मज्झ हुज मरणंतेवि सड्ढापरूबणम्मि अण्णहाभावो,) तस्स मिच्छामि दुक्कडं //