SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व. 3 659 प्पभिइओ भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ट० करयल० मत्थए अंजलिं कट्ट भरहस्स रण्णो एयमटुं सम्मं विणएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छित्ता जाव अट्ठमभत्तिए पडिजागरमाणे 2 विहरइ, तए णं से भरहे राया अट्ठमभत्तसि परिणममाणंसि आभिओगिए देवे सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! विणीयाए रायहाणीए उत्तरपुरस्थिमे दिसीभाए एगं महं अमिसेयमण्डवं विउव्वेह 2 त्ता मम एयमाणत्तियं पच्चप्पिणह, तए णं ते आभिओगा देवा भरहेणं रण्णा एवं बुत्ता समाणा हट्ठतुट्ठ जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुणेति पडिसुणित्ता विणीयाए रायहाणीए उत्तरपुरत्थिमं दिसीभागं अवक्कमति 2 त्ता वेउब्वियसमुग्धाएणं समोहणंति 2 त्ता संखिजाइं जोयणाइं दंडं णिसिरंति, तंजहा-रयणाणं जाव रिट्ठाणं अहाबायरे पुग्गले परिसाउँति २त्ता अहासुहमे पुग्गले परियादियंति २त्ता दुच्चपि वेउव्वियसमुग्धाएणं जाव समोहणंति 2 त्ता बहुसमरमणिज्जं भूमिभागं विउव्वंति से जहाणामए-आलिंगपुक्खरेइ वा०, तस्स ण बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं अभिसेयमण्डवं विरव्वंति अणेगखंभसयसण्णिविर्ट जाव गंधवट्टिभूयं पेच्छाघरमंडववण्णगोत्ति, तस्स णं अभिसेयमंडवस्स बहुमज्झदेसभाए एत्थ णं महं एगं अभिसेयपेढं विउव्वंति अच्छं सण्हं०, तस्स णं अभिसेयपेढस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वंति, तेसि णं तिसोवाणपडिरूवगाणं अयमेयारूवे वण्णावासे पण्णत्ते जाव तोरणा, तस्स णं अभिसेयपेढस्स बहुर मरमणिज्जे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं सीहासणं विउव्वंति, तस्स णं सीहासणस्स अयमेयारूवे वण्णावासे पण्णत्ते जाव दामवण्णगं समत्तंति / तए णं ते देवा अभिसेयमंडवं विउव्वंति 2 त्ता जेणेव भरहे राया जाव पञ्चप्पिणंति, तए णं से भरहे राया आभिओगाणं देवाणं अंतिए एयमढें सोचा णिसम्म हट्टतुट्ठ जाव पोसहसालाओ पडिणिक्खमइ 2 त्ता कोडुंबियपुरिसे सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! आभिसेवकं हत्थिरयणं पडिकप्पेह 2 त्ता हयगय जाव सण्णाहेत्ता एयमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणति,तए णं से भरहे राया मजणघरं अणुपविसइ जाव अंजणगिरिकूडसण्णिभं गयवई णरवई दुरूढे, तए णं तस्स भरहस्स रण्णो आभिसेवक हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठमंगलगा जो चेव गमो विणीयं पविसमाणस्स सो चेव णिक्खममा
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy