________________ अणुओगदारसुत्तं-दव्वप्पमाणे 1233 ‘से किं तं पएसणि फण्णे 1 पएसणि'फण्णे-परमाणुपोग्गले,दुपए सिए जाव दसपए सिए, संखिजपएसिए, असंखिजपए सिए, अणंतपए सिए / सेत्तं पएसणिप्पाण्णे / से किं तं विभागणिप्फण्णे ? विभागणि'फण्णे पंचविहे पण्णत्ते / तनहा-माणे 1 उम्माणे 2 अवमाणे 3 गणिमे 4 पडिमाणे 5 1 से किं तं माणे ? माणे दुविहे पण्णत्ते / तं०-धण्णमाणप्पमाणे य 1 रसमाणप्पमाणे य 2 / से किं तं धण्णमाणप्पमाणे ? धण्णमाणप्पमाणे-दो असईओ-पसई, दो पसईओ-सेइया, चत्तारि सेइयाओ-बुलओ, चत्तारि कुलया-पत्थो, चत्तारि पत्थया-आढगं, चत्तारि आढगाई-दोणो, सट्टि आढयाई-जहण्णए कुंभे,असीइ आढयाई-मजिइ.मए कुंभे,आद यसयं-उवकोसए कुंभे अट्ठ य आढयसइए-वाहे / एएणं धण्णमाणप्पमाणेणं किं पओयणं ? एएणं धष्ण माणप्पमाणेणं मुत्तोलीमुखइदुरअलिंदओचारसंसियाणं धण्णाणं धण्णमाणप्पमाणणिव्वित्तिलक्खणं भवइ / सेत्तं धण्णमाणप्पमाणे / से किं तं रसमाणप्पमाणे ? रसमाणप्पमाणे-धण्णमाणप्पमाणाओ चउभागविवट्टिए अमितरसि हात्ते रसमाणप्पमाणे विहिजइ, तंजहा-चउसट्ठिया (चउपलपमाणा 4), बत्तीसिया (अट्ठपलपमाणा 8), सोलसिया(सोलसपलपमाणा 16), अट्ठभाइया (बत्तीसपलपमाणा 32), च उभाइया (चउसट्ठिपलपमाणा 64), अद्धमाणी (सयाहियअट्ठाइसपलपमाणा 128); माणी (दुसयाहियछप्पण्णपलपमाणा 256), दो च उद्वियाओरतीसिया, दो बत्तीसियाओ-मोलसिया,दो सोलसियाओ-अट्ठभाइया, दो अट्ठभाइयाओ-चरभा. इया, दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी। एएणं रसमाणपमाणेणं किं पओयण ? एएणं रसमाणप्पमाणेणं वारकघडककरककलसियगागरिदइयकरोडियकुंडियसंसियाणं रसाणं रसमाणप्पमाणणिवित्तिलवखणं भवइ / सेत्तं रसमाणपमाणे / सेत्तं माणे / से किं तं उम्माणे ? उम्माणे-जं णं उम्मिणिजइ, तंजहा-अद्धक रिसो, करिसो, अद्धपलं,पलं,अद्धतुला, तुला, अद्धभारो, भारो / दो अद्धक रिसा-करिसो,दो फरिसा-अद्ध पलं,दो अद्धपलाई-पलं, पंच पलसइया-तुला,दस तुलाओ-अद्धभारो, वीसं तुलाओ-भारो / एएणं उम्माणपमाणेणं किं पओयणं ? एएणं उम्माणपमाणेणं पत्ताऽगरतगरचोययकुंकुमखंडगुलमच्छंडियाईणं दव्वाणं उम्माणपमाण.णिवित्तिलक्खणं भवइ / सेत्तं उम्माणपमाणे / से किं तं ओमाणे ? ओमाणे-जंणं ओमिणिजइ, तनहा-हत्थेण वा, दंडेण वा, धणुक्केण वा, जुगेण वा, णालियाए वा, 1 सा कोटिया जा उवर हेट्ठा संकिण्णा मज्झे विसाला।