________________ 1234 अनंगपविद्वसुत्ताणि अक्खेण वा, मुसलेण वा / गाहा-दंड धणू जुग णालिया य, अक्ख मुसलं च चउहत्थं / दसणालियं च रज्जु, वियाण ओमाणसण्णाए // 1 // वन्थुम्मि हत्थमज्जं, खित्ते दंडं धणु च पत्थम्मि / खायं च गालियाए, वियाण ओमाणसण्णाए // 2 // एएणं अवमाणपमाणेणं किं पओयणं ? एएणं अवमाणपमाणेणं खायचियरइय. करकचियकडपडभित्तिपरिक्खेवसंसियाणं दव्वाणं अवमाणपमाणणिवित्तिलबखणं भवइ / सेत्तं अवमाणे / से तं गणिमे ! गणिमे-जं णं गणिजइ, तंजहा-एगो, दस, सयं, सहस्सं, दससहस्साई, सयसहस्सं, दससयसहम्साई, कोडी / एएणं गणिमप्पमाणेणं किं पओयणं ? एएणं गणिमप्पमाणेणं भितगभितिभत्तवेयणआयव्वयसंसियाणं दव्वाणं गणिमप्पमाणणिवित्तिलवखणं भवइ / सेत्तं गणिमे / से किं तं पडिमाणे ? पडिमाणे-जं णं पडिमिणिजइ, तंजहा-गुंजा, कागणी, णिप्फावो, कम्ममासओ, मंडलओ, सुवण्णो / पंच गुंजाओ-कम्ममासओ, चत्तारि कागणीओकम्ममासओ, तिण्णि णिप्फावा-कम्ममासओ, एवं चउको कम्ममासओ। बारस कम्ममासया-मंडलओ, एवं अडयालीसं कागणीओ-मंडलओ, सोलस कम्ममासयासुवण्णो, एवं चउसट्ठि कागणीओ-सुवण्णो / एएणं पडिमाणप्पमाणेणं किं पओयणं ? एएणं पडिमाणप्पमाणेणं सुवण्णरययमणिमोत्तियसंखसिलप्पवालाईणं दवाणं पडिमाणप्पमाणणिव्वित्तिलक्षणं भवइ / सेत्तं पडिमाणे / सेत्तं विभागणिप्फण्णे / सेत्तं दव्वप्पमाणे // 133 // से किं तं खेत्तपमाणे ? खेत्तपमाणे दुविहे पण्णत्ते / तंजहापएसणिप्फण्णे य 1 विभागणिप्फण्णे य 2 / से किं तं पएसणिप्फण्णे 1 पएसणि फण्णे-एगपएसोगाढे, दुपएसोगाढे, तिपएसोगाढे,संखिजपएसोगाढे, असंखिजपएसोगाढे / सेत्तं पएसणिप्फण्णे / से किं तं विभागणिप्फण्णे ? विभागणिप्फण्णे-गाहाअंगुल विहत्थि रयणी, कुच्छी धणु गाउयं च बोद्धव्वं / जोयण सेढी पयरं, लोगमलोगे वि य तहेव // 1 // से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते / तंजहा-आयंगुले 1 उस्सेहंगुले 2 पमाणंगुले 3 / से किं तं आयंगुले ? आयंगुले-जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालसअंगुलाई मुहं, णवमुहाई पुरिसे पमाणजुत्ते भवइ, दोण्णिए पुरिसे माणजुत्ते भवइ, अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवइ / गाहाओ-माणुम्माणपमाणजुत्ता(णय), लवखणवंजणगुणेहिं उववेया। 1 कागणीअवेक्खाए / 2 कागणीअवेक्खाए त्ति अट्ठो।. .