SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ नंदीसुत्तं-सुयणाणं 1181 अणक्खरसुयं 2, सण्णिसुयं 3, असण्णिसुयं 4, सम्मसुयं 5, मिच्छसुयं 6, साइयं 7, अणाइयं 8, सपज्जवसियं 9, अपजवसियं 10, गमियं 11, अगमियं 12, अंग- पविढे 13, अणंगपविढे १४॥३८॥से कि तं अक्खरसुयं ? अक्खरसुयं तिविह पण्णते, तं०-सण्णक्खरं, वंजणखरं, लद्धिअक्खरं / से किं तं सण्णक्खरं ? सण्णपखरं अक्खरस्स संठाणागिई, सेत्तं सण्णक्खरं / से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणामिलावो, सेत्तं वजणक्खरं / से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तं०-सोइंदियलद्धिअवखरं, चविखदियलद्धिअक्खरं, घाणिदियलद्धिअक्खरं,रसणि दियलद्धिअक्खरं,फासिंदियलद्धिअक्खरं, गोइंदियलद्धिअक्खरं,सेत्तं लद्धिअक्खरं / सेत्तं अक्खरसुयं / / से किं तं अणक्खरसुयं ? अबक्खरसुयं अमेगविहं पण्णत्तं, तंजहा-ऊससियं णीससियं, णिच्छूटं खासियं च छीयं च / णिस्सिंघियमणुसारं, अणक्खरं छेलियाईयं // 88 // सेत्तं अणक्खरसुयं // 39 // से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं, तंजहा-कालिओवएसेणं, हेऊवएसेणं, दिद्धिवाओवएसेणं / से किं तं कालिओवएसेणं? कालिओवएसेणं जस्स णं अस्थि ईहा, अबोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं सण्णीति लब्भइ, जस्स णं णस्थि ईहा, अबोहो, मग्गणा, गवेसणा, चिंता, धीमंसा, से णं असण्णीति लभइ, सेत्तं कालिओवएसेणं / से किं तं हेऊवएसेणं ? हेऊवएसेणं जस्स णं अस्थि अभिसंधारणपुब्विया करणसत्ती से णं सण्णीति लब्भइ, जस्स णं णत्थि अभिसंधारणपुब्विया करणसत्ती से णं असण्णीति लब्भइ, सेत्तं हेऊवएसेणं / से किं तं दिट्टिवाओवएसेणं 1 दिहिवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुयस्स खओवंसमेणं असण्णी लव्भइ, सेत्तं दिहिवाओवएसेणं / सेत्तं सण्णिसुयं / सेत्तं असण्णिसुयं // 40 // से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तेलुक्काणिरि विखयमहि यपूइएहिं तीय. पडुप्पण्णमणागयजाणएहिं. सव्वष्णूहिँ सव्वदरिसीहिं पणीयं दुवालसंगं गणि पिडगं, तंजहा-आयारो 1 सूयगडो 2 ठाणं 3 समवाओ 4 विवाहपण्णत्ती 5 णायाधम्मकहाओ 6 उवासगदसाओ 7 अंतगडदसाओ 8 अणुत्तरोववाइयदसाओ 9 पण्हावागरणाई 10 विवागसुयं 11 दिहिवाओ 12, इच्चेयं दुवालसंगं गणिपिडगं चोदसपुव्विस्स सम्मसुयं, अभिण्णदसपुव्विस्स सम्मसुयं, तेण परं भिण्णेसु भयणा, सेत्तं सम्मसुयं / / 41 / / से किं तं मिच्छासुयं 1 मिच्छासुयं जं इमं अण्णाणिएहिं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy