________________ 1182 अनंगपविट्ठसुत्ताणि मिच्छादिट्ठिएहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं, रामायणं, मीमासुरुक्खें, कोडिल्लयं, सगडभद्दियाओ, खोड(घोडग )मुहं, कप्पासियं, णागसुहुमं, कणगसत्तरी, वइसेसियं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सहितत, माढरं, पुराणं, वांगरणं, भागवयं, पायंजली, पुस्सदेवयं, लेहं, गणियं, सउणरुयं, णाड्याई, अहवा / बावत्तरिकलाओ, चत्तारि य वेया संगोवंगा, एयाई मिच्छदिहिस्स मिच्छत्तपरिग्गहियाई मिच्छसुयं, एयाइं चेव सम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं, अहवामिच्छदिहिस्सवि एयाइं चेव सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ जम्हा ते मिच्छ दिट्ठिया तेहिं चेव समएहिं चोइया समाणा केइ सपक्खंदिट्ठीओ चयंति, सेत्तं मिच्छसुयं // 42 // से किं तं साइयं सपज्जवसियं, अणाइयं अपजव सियं च ? इच्चेइयं दुवालसंगं गणिपिडगं वुच्छित्तिणयट्ठयाए साइयं सपजवासियं, अबुच्छित्तिगयट्टयाए अणाइयं अपजवसियं, तं समासओं चउव्विहं पण्णत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ गं सम्मसुयं एगं पुरिसं पडुच्च साइयं सपजवसियं, बहवे पुरिसे य पडुच्च अणाइयं अपजव सियं, खेत्तओ णं पंच भरहाई पंचेरवयाइं पडुच्च साइयं सपजवसियं, पंच महाविदेहाई पडुच्च अगाइयं अपजव सियं, कालओ णं उस्सप्पिणिं ओसप्पिणिं च पडुच्च साइयं सपजवसियं, णोउस्सप्पिणिं णोओसप्पिणिं च पडुच्च अणाइयं अपज्जवसियं, भावओ णं जे नया जिणपण्णत्ता भावा आघविज्जति, पण्णविज्जंति, परूविज्जंति, दंसिज्जंति, णिदं सिज्नंति, उवदंसिज्जति, ते तया भावे पडुच्च साइयं सपजवसियं, खाओवसमियं पुण भावं पडुच्च अणाइयं अपजवसिय,अहवा भव सिद्धियस्स सुयं साइयं सपजवसियं च, अभवसिद्धियस्स सुयं अणाइयं अपजवसियं च, सव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणियं पजवक्खरं णिप्फजइ,सव्वजीवाणंपि य णं अक्खरस्स अणंतभागो णिच्चुग्धा. डिओ जइ पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तं पाविजा,-"सुठुविमेहसमुदए, होइ पभा चंदसूराणं" सेत्तं साइयं सपजवसियं, सेतं अणाइयं अपजवासियं // 43 // से किं तं गमियं ? गमियं दिहिवाओ, से किं तं भगमियं ? अगमियं कालियं सुयं, सेत्तं गमियं, सेत्तं अगमियं / अहवा तं समासओ दुविहं पण्णत्तं, तंजहा-अंगपविटुं, अंगबाहिरं च / से किं तं अंगबाहिरं ! अंगबाहिरं दुविहं पण्णत्तं, तंजहा-आवस्सय च,आवस्सयवइरित्तं च / से किं तं आवस्सयं ? आवस्सयं छविहं पण्णत्तं, तंजहासामाइयं, चउवीसत्थओ, वंदणयं, पडिकमणं, काउस्सम्गो, पञ्चक्खाणं, सेत्तं आव