________________ 1172 ___अनंगपविद्वसुत्ताणि पण्णत्तं, तंजहा-आणुगामियं 1, अणाणुगामियं 2, वड्माणयं 3, हीयमाणयं 4, पडिवाइयं 5, अपडिवाइयं 6 // 9 // से किं तं आणुगामियं ओहिणाणं ? आणुगामियं ओहिणाणं दुविहं पण्णत्तं, तंजहा-अंतगयं च मझगयं च / से किं तं. अंतगयं? अंतगयं तिविहं पण्णत्तं, तंजहा-पुरओ अंतगयं, मग्गओ अंतगयं, पासओ अंतगयं / से किं तं पुरओ अंतगयं ? पुरओ अंतगयं-से जहाणामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वा मणिं वा पईवं वा जोइं वा पुरओ काउं पणुल्लेमाणे 2 गच्छेजा, से तं पुरओ अंतगयं / से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयंसे जहाणामए केह पुरिसे उक्कं वा चडुलियं वा अलायं वा मणिं वा पईवं वा जोइं वा मग्गओ काउं अणुकड्देमाणे 2 गच्छिजा, से तं मग्गओ अंतगयं / से किं तं पामओ अंतगयं ? पासओ अंतगयं-से जहाणामए केइ पुरिसे उक्कं वाचडुलियं वा अलायं वा मणिं वा पईवं वा जोइं वा पासओ काउं परिकदृमाणे 2 गच्छिजा, से तं पासओ अंतगयं; से तं अंतगयं। से किं तं मझगयं ? मज्झगयं-से जहाणामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वा मणिं वा पईवं वा जोइं वा मत्थए काउं समुव्वहमाणे 2 गच्छिज्जा, से तं मज्झगयं / अंतगयस्स मज्झगयस्स य को पइ. विसेसो ? पुरओ अंतगएणं ओहिणाणेणं पुरओ चेव संखिजाणि वा असंखिजाणि वा जोयणाई जाणइ पासइ / मग्गओ अंतगएणं ओहिणाणेणं मग्गओ चेव संखिज्जाणि वा असंखिजाणि वा जोयणाई जाणइ पासइ / पासओ अंतगएणं ओहिणाणेणं पासओ चेव संखिजाणि वा असंखिजाणि वा जोयणाइं जाणइ पासइ / मज्झगएणं ओहिणाणेणं सव्वओ समंता संखिजाणि वा असंखिजाणि वा जोयणाई जाणइ पासइ / से तं आणुगामियं ओहिणाणं ॥१०॥से किं तं अणाणुगामियं ओहिणाणं 1 अणाणुगामियं ओहिणाणं से जहाणामए केइ पुरिसे एगं महंतं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं परिपेरंतेहिं परिघोलेमाणे परिघोलेमाणे तमेव जोइट्ठाणं पासइ अण्णत्थ गए [ण जाणइ ण पासइ, एवामेव अणाणुगामियं ओहिणाणं जत्थेव समुप्पजइ तत्थेव संखेजाणि वा असंखेजाणि वा संबद्धाणि वा असंबद्धाणि वा जोयणाई जाणइ पासइ; अण्णत्थ गए ण पासह / सेत्तं अणाणुगामियं ओहिणाणं // 11 // से किं तं वड्ड. माणयं ओहिणाणं ? वड्डमाणयं ओहिणाणं पसत्थेसु भज्झवसायट्ठाणेसु वट्टमाणम्स वड्डमाणचरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंता अंही वड्डइ. जावइया तिसमयाहारगस्स, सुहुमस्स पणगर्ज वस्स। ओगाहणा जहण्णा, ओहीखित्तं