________________ जंबुद्दीवपण्णत्ती व. 3 646 प्पिया ! भरहे णामं राया चाउरंतचक्कवट्टी महिड्डिए महज्जुईए जाव महासोक्खे, णो खलु एस सक्को केणइ देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्थप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा उद्दवित्तए वा पडिसेहित्तए वा, तहाविय णं तुम्भं पियट्ठयाए भरहस्स रण्णो उवंसग्गं करेमोत्तिकटु तेसिं आवाडचिलायाणं अंतियाओ अवकमंति 2 त्ता वेउव्वियसमुग्धाएणं समोहणंति 2 त्ता मेहाणीयं विउव्वंति 2 त्ता जेणेव भरहस्स रणो विजयक्खंधावारणिवेसे तेणेव उवागच्छंति 2 त्ता उप्पिं विजयक्खंधावारणिवेसस्स खिप्पामेव पतणुतणायंति 2 त्ता खिप्पामेव विज्जुयायंति 2 त्ता खिप्पामेव जुगमुसलमुट्ठिप्पमाणमेत्ताहिँ धाराहिँ ओघमेषं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था // 58 // तए णं से भरहे राया उप्पिं विजयक्खंधावारस्स जुगमुसलमुट्टिप्पमाणमेत्ताहिं धाराहि ओघमेघं सत्तरत्तं वासं वासमाणं पासइ २त्ता चम्मरयणं परामुसइ, तए णं तं सिरिवच्छसरिसरूवं वेढो भाणियव्वो जाव दुवालसजोयणाई तिरियं पवित्थरइ तत्थ साहियाई, तए णं से भरहे राया सखंधावारबले चम्मरयणं दुरूहइ 2 त्ता दिव्वं उत्तरयणं परामुसइ, तए णं णवणउइसहस्सकंचणसलागपरिमंडियं महरिहं अउज्झं णिव्वणसुपसत्थविसिट्ठलट्ठकंचणसुपुट्ठदंडं मिउराययवट्टलट्ठअरविंदकण्णियसमाणरूवं वत्थिपएसे य पंजरविराइयं विविहभत्तिचित्तं मणिमुत्तपवालतत्ततवणिजपंचवण्णियधोयरयणस्वरइयंरयणमरीईसमोप्पणांकप्पकारमणुरंजिएल्लियं रायलच्छिचिंधं अज्जुणसुवण्णपंडुरपच्चत्थुयपट्ठदेसभागं तहेव तवणिजपट्टधम्मतपरिगयं अहियसस्सिरीयं सारयरयणियरविमलपडिपुण्णचंदमंडलसमाणरूवं णरिंदवामप्पमाणपगइवित्थडं कुमुयसंडधवलं रण्णो संचारिमं विमाणं सूरायववायवुट्टिदोसाण य खयकरं तवगुणेहि लद्धं-"अयं बहुगुणदाणं उऊण विवरीयसुहकयच्छायं / छत्तरयणं पहाणं सुदुल्लहं अप्पपुण्णाणं // 1 // " पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासेवि दुलहतरं वग्धारियमल्लदामकलावं सारयधवलब्भरययणिगरप्पगासं दिव्वं छत्तरयणं महिवइस्स धरणियलपुण्णइंदो। तए णं से दिव्वे छत्तरयणे भरहेणं रण्णा परामुढे समाणे खिप्पामेव दुवालस जोयणाई पवित्थरइ साहियाइं तिरियं // 59 // तए णं से भरहे राया छत्तरयणं खंधावारस्सुवरि ठवेइ 2 त्ता मणिरयणं परामुसइ वेढो जाव छत्तरयणस्स वत्थिभागसि ठवेइ, तस्स य अणइवरं चारुरूवं सिलणिहिअस्थमंतमेत्तसालिजवगोहूममुन्गमासतिलवुलत्थसट्टिगणिप्फावचणगकोद्दवकोत्थुभरिकंगुवरगरालगअणेगधण्णावरणहारियगअल्लगमूलंगहलिद्दलाउयतउसतुंबकालिंगकविट्ठअंबअंबिलियसव्वणिप्फायए सुकुसले गाहावइरय