SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व. 3 647 कमलामेलं आसरयणं दुरूहइ 2 त्ता तए णं तं असीइमंगुलमूसियं णवणउइमंगुलपरिणाहं अट्ठसयमंगुलमाययं बत्तीसमंगुलमूसियसिरं चउरंगुलकण्णागं वीसइअंगुलबाहागं चउरंगुलजाणूकं सोलसअंगुलजंघागं चउरंगुलमूसियखुरं मुत्तोलीसंवत्तवलियमज्झं ईसिं अंगुलपणयपटुं संणयपटुं संगयपट्ट सुजायपढे पसत्थपढे विसिट्ठपर्ट एणीजाणुण्णयवित्थयथद्धपढें वित्तलयकसणिवायअं-केलणपहारपरिवज्जियंग तवणिजथासगाहिलाणं वरकणगसुपुलथासगविचित्तरयणरज्जुपासं कंचणमणिकणगपयरगणाणाविहघंटियाजालमुत्तियाजालएहिं परिमंडिएणं पटेण सोभमाणेण सोभमाणं कक्केयणइंदणीलमरगयमसारगल्लमुहमंडणरइयं आविद्धमाणिक्कसुत्तगविभूसियं कणगामयपउमसुकयतिलयं देवमइविगप्पियं सुरवरिंदवाहणजोग्गावयं सुरुवं दूइजमाणपंचचारुचामरामेलगं धरेंतं अणब्भवाहं अमेलणयण कोकासियबहलपत्तलच्छं सयावरणणवकणगतवियतवणिजतालुजीहासयं सिरिआभिसेयघोणं पोक्खरपत्तमिव सलिलबिंदुजुयं अचंचलं चंचलसरीरं चोक्खचरगपरिव्वायगो विव हिलीयमाणं 2 खुरचलणचच्चपुडेहिं धरणियलं अभिहणमाणं 2 दोवि य चलणे जमगसमगं मुहाओ विणिग्गमंतं व सिग्घयाए मुणालतंतुउदगमवि णिस्साए पकमंतं जाइकुलरूवपच्चयपसत्थबारसावत्तगविसुद्धलक्खणं सुकुलप्पसूर्य मेहाविभइयविणीयं अणुयतणुयसुकुमाललोमणिद्धच्छविं सुजायअमरमणपवणगरुलजइणचवलसिग्घगामि इसिमिव खतिखमए सुसीसमिव पञ्चक्खयाविणीयं उदगहुयवहपासाणपंसुकद्दमससक्करसवालुइल्लतड कडगविसमपन्भारगिरिदरीसुलंघणपिल्लणणित्थारणासमत्थं अचंडपाडियं दंडयाइं अणंसुपाइं अकालतालु च कालहेसि जियणिइंगवेसगं जियपरिसहं जच्चजाईयं मल्लिहाणिं सुगपत्तसुवण्णकोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरूढे कुवलयदलसामलं च रयणियरमंडलणिभं सत्तुजणविणासणं कणगरयणदंडं णवमालियपुप्फ सुरहिगंधिं णाणामणिलयभत्तिचित्तं च पहोयमिसिमिसिंततिक्खधारं दिव्वं खग्गरयणं लोए अणोवमाणं तं च पुणो वंसरुक्खसिंगट्ठिदंतकालायसविउललोहदंडयवरखइरभेयगं जाव सव्वत्थअप्पडिहयं किं पुण देहेसु जंगमाणं गाहा-पण्णासंगुलदीहो सोलस से अंगुलाई विच्छिण्णो / अद्धंगुलसोणीको जेट्टपमाणो असी भणिओ // 1 // असिरयणं णरवइस्स हत्थाओ तं गहिऊण जेणेव आवाइचिलाया तेणेव उवागच्छइ 2 त्ता आवाडचिलाएहिं सद्धिं संपलग्गे यावि होत्था / तए णं से सुसेणे सेणावई ते आवाडचिलाए हयमहियपवरवीरघाइय जाव दिसोदिसिं पडिसेहेइ // 57 // तए णं ते आवाडचिलाया सुसेणसेणावइणा हयमहिय जाव पडिसेहिया समाणा भीया तत्था
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy