SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 642 अनंगपविट्ठसुत्ताणि उक्किट्ठिसीहणायबोलकलकलसद्देणं समुद्दरवभूयं पिव करेमाणे सव्विट्टीए सव्वज्जुईए सव्वबलेणं जाव णिग्धोसणाइएणं जेणेव सिंधू महाणई तेणेव उवागच्छइ 2 त्ता चम्मरयणं परामुसइ,तए णं तं सिरिवच्छसरिसरूवं मुत्ततारद्धचंदचित्तं अयलमकंपं अमेजकघयं जंतं सलिलासु सागरेसु य उत्तरणं दिव्वं चम्मरयण सणसत्तरसाइं सव्वधण्णाई जत्थ रोहंति एगदिवससेण वावियाई, वासं णाऊण चक्कवट्टिणा परामुढे दिवे चम्म. रयणे दुवालस जोयणाई तिरियं पवित्थरइ तत्थ साहियाई, तए णं से दिव्वे चम्मरयणे सुसेणसेणावइणा परामुढे समाणे खिप्पामेव णावाभूए जाए यावि होत्था, तए णं से सुसेणे सेणावई सखंधावारबलवाहणे णावाभूयं चम्मरयणं दुरूहइ 2 त्ता सिंधू महाणइं विमलजलतुंगवीइं णावाभूएणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिण्णे, तओ महाणइमुत्तरित्तु सिंधु अप्पडिहयसासणे सेणावई कहिँचि गामागरणगरपव्वयाणि खेडकब्बडमडंबाणि पट्टणाणि सिंहलए बब्बरए य सव्वं च अंगलोयं बलायालोयं च परमरम्म जवणदीवं च पवरमणिरयणकणगकोसागारसमिद्धं आरबए रोमए य अलसंडविसयवासी य पिक्खुरे कालमुहे जोणए य उत्तरवेयसंसियाओ य मेच्छजाई बहुप्पगारा दाहिणअवरण जाव सिंधुसागरतात्ति सव्वपवरकच्छं च अवऊण पडिणियत्तो बहुसमरमणिज्जे य भूमिभागे तस्स कच्छन्स सुहृणिसण्णे,ताहे ते जणवयाण णगराण पट्टणाण य जे य तहिं सामिया पभूया आगरवई य मंडलवई य पट्टणवई य सव्वे घेत्तूण पाहुडाइं आभरणाणि य भूसणाणि य रयणाणि य वत्थाणि य महरिहाणि अण्णं च जं वरिटं रायारिहं जं च इच्छियव्वं एयं सेणावइस्स उवणेति मत्थयकयंजलिपुडा, पुणरवि काऊण अंजलिं मत्थयंमि पणया तुब्भे अम्हेऽत्थ सामिया देवयं व सरणागया भो तुभं विसयवासिणोत्ति विजयं जंपमाणा सेणावणा जहारिहं ठविय पूइय विसज्जिया णियत्ता सगाणि णगराणि पट्टणाणि अणुपविट्ठा, ताहे सेणावई सविणओ घेत्तूण पाहुडाइं आभरणाणि भूसणाणि रयणाणि य पुणरवि तं सिंधुणामधेज्जं उत्तिण्णे अणहसासणबले, तहेव भरहस्स रण्णो णिवेएइ णिवेइत्ता य अप्पिणित्ता य पाहुडाई सकारियसम्माणिए सहरिसे विसज्जिए सगं पडमंडवमइगए, तए णं सुसेणे सेणावई पहाए कयबलिकम्मे कयकोउयमंगल पायच्छित्ते जिमियभुत्तुत्तरागए समाणे जाव सरसगोसीसचंदणुक्खित्तगायसरीरे उप्पि पासायवरगए फुट्टमाणेहि मुइंगमत्थएहिं बत्तीसइबद्धेहिं णाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिजमाणे 2 उवगिजमाणे 2 उवलालि(लभि)जमाणे 2 महया हयणट्टगीयवाइयत्तीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं इढे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy