________________ 1026 अनंगपविट्ठसुत्ताणि छिणयं करेह, इमं कण्णछिण्णयं करेह, इमं णकछिण्णयं करेह, इमं उद्दछिण्णयं करेह, इमं सीसछिण्णयं करेह, इमं मुहछिण्णयं करेह, इमं वेयछिण्णयं करेह, इमं हियउप्पाडियं करेह, एवं णयण-वसण-दंसण-वयण-जि.(भु)भ उप्पाधियं करेह, इमं उल्लंबियं करेह, इमं घासियं०, इमं घोलियं०, इमं सूला[का (पो)यत इयं० इमं सूलाभिण्णं०, इमं खारवत्तियं करेह, इमं दब्भवत्तियं करेह, इमं सीहपुच्छयं करेह, इमं वसभपुच्छ्यं करेह, इमं दवग्गिदड्डयं करेह, इमं काक (णि)णीमंसखावियं करेह, इमं भत्तषाणणिरुद्धयं करेह, जावज्जीवबंधणं करेह, इमं अण्णयरेणं असुभेणं कुमारेणं मारेह // 8 // जावि य से अभितरिया परिसा भवइ, तंजहा-मायाइ वा पियाइ वा भायाइ वा भगिणीइ वा भजाइ वा धूयाइ वा सुण्हाइवा तेसिपि यणं अण्णयरंसि, अहालहुयंसि अवराहंसि सयमेव गरुय दंडं वत्तेइ, तंजहा-सीओदगवियडंसि कार्य बोलित्ता भवइ, उसिणोदगवियडेण कार्य सिंचित्ता भवइ, अगणिकाएण कायं उड्डहित्ता भवइ, जोत्तेण वा वेत्तेण वा णेत्तेण वा कसेण वा छिवाडीए वा लयाए वा पासाई उद्दालित्ता भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुएण वा कवालेण वा कायं आउट्टित्ता भवइ, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवंति, तहप्पगारे पुरिसजाए विप्पवसमाणे सुमणा भवंति // 9 // तहप्पगारे पुरिसजाए दंडमासी दंडगरुए दंडपुरेक्खडे अहिए अस्सि लोयंसि अहिए परंसि लोयंसि / ते दुक्खेति सोयंति एवं झूरंति तिप्पंति पिडेति परितप्पंति, ते दुक्खणसोयणझूरणतिप्पणपिट्टणपरितप्पणवहबंधपरि किले माओ अप्पडिविरया भवंति // 10 // एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववण्णा जाव वासाइंचउपंच माइं]छदसमाणि वा अप्पतरो वा भुजतरो वा कालं भुजित्ता कामभोगाई पसेवित्ता वेराययणाई संचिणित्ता बहुयं पावाई कम्माई उसण्णं संभारकडेण कम्मुणा से जहाणामए-अयगोलेइ वा सेलगोलेइ वा उदयंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धर(णि)णीयले पइट्ठाणे भवइ एवामेव तहप्पगारे पुरिसजाए वज्जबहुले धुत्तबहुले पंकबहुले वेरबहुले दभणियडिसाइबहुले आसायणाबहुले अयसबहुले अप्पत्तियबहुले उस्सण्णं तसपाणघाई कालमासे कालं किच्चा धरणीयलमइवइत्ता अहे णरगधरणीयले पइट्टाणे भवइ // 11 // ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिच्चंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइसप्पहा मेदवसामंसर हिरपूयपडलचिव खल्ल. लित्ताशुलेवणतला असु(ई)इ[वि]वीसा परमदुन्भिगंधा काउयअगणिवण्णाभा कवखडफासा दुरहियासा असुभा णरगा असुभा णरएसु वेयणा, णो चेव णं णरए णेरइया