SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 620 अनंगपविट्ठसुत्ताणि पारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिणिबुडे छिण्णसोए णिस्वलेवे संखमिव णिरंजणे जच्चकणगं व जायसवे आदरिसपडिभागे इव पागडभावे कुम्मो इवं गुत्तिंदिए पुक्खरपत्तमिव णिरुवलेवे गगणमिव णिरालंबणे अणिले इव णिरालए चंदो इव सोमदंसणे सूरो इव तेयंसी विहग इव अपडिबद्धगामी सागरो इव गंभीरे मंदरो इव अकंपे पुढवी विव सव्वफासविसहे जीवो विव अप्पडिहयगई णत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे, से पडिबंधे चउविहे भवइ, तंजहा-दव्वओ खित्तओ कालओ भावओ, दव्वओ इह खलु माया मे पिया मे भाया मे भगिणी मे जाव संगंथसंथुया मे हिरणं मे सुवणं मे जाव उवगरणं मे अहवा समासओ सचित्ते वा अचित्ते वा मीसए वा दबजाए सेवं तस्स ण भवइ, खित्तओ गामे वा णयरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं, तस्स ण भवइ, कालओ थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा अण्णयरे वा दीहकालपडिबंधे एवं तस्स ण भवइ, भावओ कोहे वा जाव लोहे वा भए वा हासे वा एवं तस्स ण भवइ, से थे भगवं वासावासवज्जं हेमंतगिम्हासु गामे एगराइए णगरे पंचराइए ववगयहाससोगअरइरइभयपरित्तासे णिम्ममे णिरहंकारे लहुभूए अगंथे वासी तत्थ णं अदुढे चंदणाणुलेवणे अरत्ते लेटुंमि कंचणमि य समे इहलोए परलोए अपडिबद्धे जीवियमरणे णिरवकंखे संसारपारगामी कम्मसंगणिग्यायणट्ठाए अन्भुट्ठिए विहरइ। तस्स णं भगवंतस्स एएणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्कते समाणे पुरिमतालस्स णयरस्स बहिया सगडमुहंसि उजाणंसिणग्गोहवरपायवस्स अहे झाणंतरियाए वट्टमाणस्स फग्गुणबहुलस्स इक्कारसीए पुव्वण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अणुत्तरेणं णाणेणं जाव चरित्तेणं अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्ठीए अजवेणं मद्दवेणं लाघवेणं सुचरियसोवचियफलणिव्वाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पण्णे जिणे जाए केवली सव्वष्णू सव्वदरिसी सणेरइयतिरियणरामरस्स लोगस्स पजवे जाणइ पासइ, तंजहा-आगई गई ठिई उववायं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं तं तं कालं मणवयकाए जोगे एवमाई जीवाणवि सब्वभावे अजीवाणवि सव्वभावे मोक्खमग्गस्स विसुद्ध
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy