SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व. 2 616 उवदिसित्ता पुत्तसयं रजसए अभिसिंचइ अभिसिंचित्ता तेसीई पुव्वसयसहस्साई महारायवासमझे वसइ वसित्ता जे से गिम्हागं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स णवमीपक्खेणं दिवसस्स पच्छिमे भागे चइत्ता हिरण्णं चइत्ता सुवण्णं चइत्ता कोसं कोट्ठागारं चइत्ता बलं चइत्ता वाहणं चइत्ता पुरं चइत्ता अंतेउरं चइत्ता विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावइज्ज विच्छइत्ता विगोवइत्ता दायं दाइयाणं परिभाएत्ता सुदंसणाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियणंगलियमुहमंगलियपूसमाणबद्धमाणगआइक्खगलंखमंखघंटियगणेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिँ धण्णाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिजाहिं हिययपल्हायणिजाहिं कण्णमणणिन्वुइकराहिं अपुणरुत्ताहिं अट्ठसइयाहि वम्गूहिँ अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासी-जय जय गंदा ! जय जय भद्दा ! धम्मेणं अभीए परीसहोवसगाणं खंतिखमे भयभेरवाणं धम्मे ते अविधं भवउत्तिकट्ट अभिणंदंति य अभिथुणंति य। तए णं उसमे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिजमाणे 2 एवं जाव णिग्गच्छइ जहा उववाइए जाव आउलबोलबहलं णभं करते विणीयाए रायहाणीए मझमझेणं णियगच्छइ आसियसंमज्जियसित्तसुइकपुष्फोवयारकलियं सिद्धत्थवणविउलरायमगं करेमाणे हयगयरहपकरणह पाइक्कचडकरेण न मंदं 2 उद्धतरेणुयं करेमाणे 2 जेणेव सिद्धत्थरणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ 2 त्ता असोर वरपायवस्स अहे सीयं टावेइ र त्ता सीयाओ पच्चोरुहइ 2 त्ता सबमेवाभरणालंकारं ओमुयइ 2 त्ता सयमेव चरहिं मुट्ठीहिं लोयं करेइ 2 ता छ?णं भत्तणं अपाणएणं आसाढाहिं णक्खत्तेणं जोगमुवागएणं उम्गाणं भोगाणं राइण्णाणं खत्तियाणं चरहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए // 30 // उसमे णं अरहा कोसलिए संवच्छरं साहियं चीवरधारी होत्था, तेण परं अचेलए। जप्पभिई च णं उसमे अरहा कोसलिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइए तप्पभिइं च णं उसमे अरहा कोसलिए णिच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति तं०दिव्वा वा जाव पडिलोमा वा अणुलोमा वा, तत्थ पडिलोमा वेत्तेण वा जाव करण वा काए आउद्देजा अणुलेमा वंदेज वा णमंसेज वा जाव पज्जुवासेज वा ते (उप्पण्ण) सव्वे सम्म सहइ जाव अहियासेइ, तए णं से भगवं समणे जाए इरियासमिए जाव
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy