SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 834 अनंगपविट्ठसुत्तागि राहुविमाणे लाउयवण्णाभे पण्णत्ते, अस्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे पण्णत्ते, अस्थि हालिद्दए राहुविमाणे हालिद्दावण्णाभे प., अस्थि सुक्किलए राहुविमाणे भासरासिवण्णाभे प०, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेंमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरस्थिमेणं आवरित्ता पच्चस्थिमेणं वीईवयइ तया णं पुरथिमेणं चंदे वा सूरे वा उवदंसेइ पञ्चत्थिमेणं राहू, जया णं राहुदेवे आगच्छेमाणे वा गच्छेमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दादिणेणं आवरित्ता उत्तरेणं वीईवयइ तया णं दाहिणेणं चंदे वा सूरे वा उवदंसेइ उत्तरेणं राहू, एएणं अभिलावेणं पच्चत्थिमेणं आवरित्ता पुरस्थिमेणं वीईवयइ उत्तरेणं आवरित्ता दाहिणेणं वीईवयइ जया णं . राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरस्थिमेणं आवरित्ता उत्तरपञ्चस्थिमेणं वीईवयइ तया णं दाहिणपुरस्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपचत्थिमेणं राह, जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउवमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपञ्चस्थिमेणं आवरित्ता उत्तरपुरस्थिमेणं वीईवयइ तया णं दाहिणपञ्चत्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपुरस्थिमेणं राहू, एएणं अभिलावेणं उत्तरपञ्चत्थिमेणं आवरेत्ता दाहिणपुरस्थिमेणं वीईवयइ, उत्तरपुरस्थिमेणं आवरेत्ता दाहिणपस्थिमेणं वीईवयइ, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेमाणे चिट्ठइ (आवरेत्ता वीईवयइ), तया णं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहुणा चंदे वा सूरे वा गहिए०, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पासेणं वीईवयइ तया णं मणुस्सलोयंमि मणुस्सा वयंति-एवं खलु चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा०, ता जया णं राहुदेवे आगच्छमाणे वा"चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसक्कइ तया णं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहुणा चंदे वा सूरे वा वंते. राहुणा०२, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता मझमज्झेणं वीईवयइ तया णं मणुस्सलोए मणुस्सा वयंति० राहुणा चंदे वा सूरे वा वीइयरिए० राहुणा०२, ता जया णं राहू देवे आगच्छमाणे० चंदस्स वा सूरस्स वा लेसं आवरेत्ताणं अहे सपक्खि सपडिदिसिं चिट्ठइ तया णं मणुस्सलोयंसि मणुस्सा वयंति० राहुणा चंदे वा घत्थे• राहुणा० 2 / ता
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy