________________ 766 अनंगपविट्ठसुत्ताणि . सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडया- . लीसं च एगट्ठिभागे जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं उच्च चउप्पण्णे जोयणसए छव्वीसं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिणि जोयणसयसहस्साई अट्ठारससहस्साइं दोषिण व सत्ताणउए जोयणसए परिक्खेवेणं पण,त्ता, तया णं राइंदियं तहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ,ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहरूलेणं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसए बावणं च एगट्ठिभागे जोयणम्म आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारससहस्साई दोण्णि य अउयण]सीए जोयणसए परिक्खेवेणं पण्णत्ता, दिवसराई तहेव, एवं खलु एएणुवाए से पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मुंडलं संकममाणे 2 पंच 2 जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुट्टि णिबुड्डेमाणे 2 अट्ठारस जोयणाई परिरयबुढेि णिवुवेमाणे 2 सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउई जोयणसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरस य सहस्साइं अउणाउइं च जोयणाई किंचिविसेसाहियाइं परिक्खेवेणं पण्णत्ता,तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पजवसाणे एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पजवसाणे, ता सव्वावि णं मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहलेणं, सव्वावि णं मंडलंतरिया दो जोयणाई विक्खंभेणं, एस णं अद्धा तेसीयसयपडुप्पण्णो पंचदसुत्तरे जोयणसए आहिताति वएजा, ता अभितराओ मंडलवयाओ बाहिरं मंडलवयं बाहिराओ वा० आभंतरं मंडलवयं एस णं अद्धा केवइयं आहिताति वए जा ? ता पंचदसुत्तरजोयणसए आहिताति वएज्जा, ता अभिंतराए मंडलवयाए बाहिरा मंडलवया बाहिराओ मंडलवयाओ आभतरा मंडलवया एस णं अद्धा केवइयं आहिताति वएज्जा ? ता पंचदसुत्तरे जोयणसए अडयालीसं च एगट्ठिभागे जोयणस्स आहिताति वएज्जा, ता अमितराओ मंडलवयाओ बाहिरमंडलवया बाहिराओ० अभंतरमंडलवया एस णं