________________ चंदपण्णत्तो पा. 1 पा.८ 765 बाहल्लेणं अणियना आयामविक्खंभेणं परिक्खेवेणं आहिताति वए जा, तत्थ णं को हेऊ. त्ति वएजा ? ता अयण्णं जम्बूदीवे 2 जाव परिक्खेवेणं०, ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयार्ल.सं च एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउई जोयणसहस्साइं छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरसजोयणसहस्साइं एगूणणउई जोयणाई किंचिविसेसाहिए परिक्खेवेणं०, तयाणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउइ. जोयणसहस्साइं छच्च पणयाले जोयणसए पणतीसं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरस य सहस्साई एगं चउत्तरं जोयणसयं किंचिविसेसूर्ण परिक्खेवेणं०, तया णं दिवसराइप्पमाणं तहेव / से णिवखममाणे सूरिए दोच्चपि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउइजोयणसहस्साइं छच्च एक्कावण्णे जोयणसए णव य एगट्ठिभागा जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरस य सहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं पण्णत्ता, तया णं दिवसराई तहेव, एवं खलु एएणं णएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं उवसंकममाणे 2 पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुड्डि अभिवड्डेमाणे 2 अट्ठारस 2 जोयणाई परिरयवुदि अभिवमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागा जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च सट्टे जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारस सहस्साई तिणि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं०, तया णं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं