SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 746 अनंगपविट्ठसुत्ताणि विचित्तदण्डणिम्मल-वइरामयतिक्खलट्ठ-अंकुसकुंभजुयलयंतरोडियाणं तवणिजसुबद्धकच्छदप्पियबलुद्धराणं विमलघणमण्डलवइरामयलालाललियतालणाणं णाणामणिरयणघंटपासगरययामयबद्धलज्जुलंबियघंटाजुयलमहुरसरमणहराणं अल्लीणपमाणजुत्तवट्टियसुजायलमग्वणपसत्थरमणिजवालगत्तपरिपुंछणाणं उवचियपडिपुण्णकुम्मचलणलहुविकमाणं अंकमयणक्खाणं तवणिजजीहाणं तवणिजतालुयाणं तवणिजजोत्तगसुजोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमियगईणं अमियबलवीरियपुरिसक्कारपरकमाणं महया गंभीरगुलुगुलाइयरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं बाहं परिवहति / चंदविमाणस्स णं पच्चत्थिमेणं सेयाणं सुभगाणं सुप्पभाणं चलचवलककुहसालीणं घणणिचियसुबद्धलक्खणुण्णयईंसियाणयवसभोट्ठाणं चंकमियललियपुलियचलचवलगब्वियगईणं सण्णयपासाणं संगयपासाणं सुजायपासाणं पीवरवट्टियसुसंठियकडीणं ओलंबपलंबलखणपमाणजुत्तरमणिजवालगंडाणं समखुरवालिधाणाणं समलिहियसिंगतिक्खग्गसंगयाणं तणुसुहुमसुजायणिद्धलोमच्छविधराणं उवचियमंसलविसालपडिपुण्णखधपएससुंदराणं वेरुलियभिसंतकडक्खसुणिरिक्खणाणं जुत्तपमाणपहाणलक्खणपसत्थरमणिजगग्गरगलसोभियाणं घरघरगसुसद्दबंद्धकंठपरिमंडियाणं णाणामणिकणगरयणघंटियावेगच्छिगसुकयमालियाणं वरघंटागलयमालुजलसिरिधराणं पउमुप्पलसगलसुरभिमालाविभूसियाणं वइरखुराणं विविहविक्खुराणं फालियामयदंताणं तवणिजजीहाणं तवणिजतालुयाणं तवणिजजोत्तगसुजोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाण अमियगईणं अमियबलबीरियपुरिसक्कारपरकमाणं महया गज्जियगंभीररवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ यसोभयंता चत्तारि देवसाहस्सीओ वसहरूवधारीगं देवाणं पच्चत्थिमिल्ल बाहं परिवहति / चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुम्पभाणं तरमल्लिहायणाणं हरिमेलमउलमल्लियच्छाणं चंचुच्चिललियपुलियचलचवलचंचलगईणं लंघणवग्गणधावणधोरणतिवइजइण सिक्खियगईणं ललंतलामगललायवरभूतणाणं सण्णयपासाणं संगयपासाणं सुजायपासाणं पीवरवट्टियसुसंठियकडीणं ओलंबपलंबलखणपमाणजुत्तरमणिज्जवालपुच्छाणं तणुसुहुमसुजायणिद्धलोमच्छविहराणं मिउविसयसुहुमलक्खणपसत्थविच्छिण्णकेसरवालिहराणं ललंतथासगललाडवरभूसणाणं मुहमण्डगओचूलगचामरथासगपरिमण्डियकडीणं तवणिजखुराणं तवणिजजीहाणं तवणिजतालुयाणं तवणिजजोत्तगसुजोइयाणं कामगमाणं जाव मणोरमाणं अमियगईणं अमियबलबीरियपुरिसक्कारपरक्कमाणं महया यहेसियकिलकिलाइयरवेणं मणहरेणं पूरेता अंबरं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy