SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व. 5 711 मणीहिं उक्सोभिए, तेसि णं मणीणं वण्णे गंधे फासे य भाणियब्वे जहां रायप्पसेण इज्जे / तस्स णं भूमिभागस्स .बहुमज्झदेसभाए पेच्छाघरमण्डवे अणेगखम्भसयसण्णिविढे वण्णओ जाव पडिरूवे, तस्स उल्लोए पउमलयभत्तिचित्ते जाव सव्वतवणिजमए जाव पडिरूवे, तस्स णं मण्डवस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागंसि महं एगा मणिपेढिया० अट्ठ जोयणाई आयामविक्खम्भेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई वण्णओ, तीए उवरिं महं एगे सीहासणे वण्णओ, तस्सुवरि महं एगे विजयदूसे सव्वरयणामए वण्णओ, तस्स मज्झदेसभाए एमे वइरामए अंकुसे, एत्थ णं महं एगे कुम्भिक्के मुत्तादामे, से णं अण्णेहिं तदधुच्चत्तप्पमाणमित्तेहिं चाहिं अद्धकुम्भिक्केहिं मुत्तादामहिं सव्वओ समंता संपरिक्खित्ते, ते णंदामा ततणिजलंबूसगा सुवण्णपयरगमण्डिया णाणामणिरयणविविहहारद्धहारउवसोभियसमुदया ईसिं अण्णमण्णमसंपत्ता पुव्वाइएहिं वाएहिं मंदं 2 एइजमाणा जाव णिबुइकरेणं सद्देणं ते पएसे आपूरेमाणा 2 जाव अईव 2 उवसोभेमाणा 2 चिट्ठति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्थ णं सक्कस्स० चउरासीए सामाणियसाहस्सीणं चरासीइभद्दासणसाहस्सीओ पुरथिमेणं अट्ठण्हं अग्गमहिसीणं एवं दाहिणपुरस्थिमेणं अभितरपरिसाए दुवालसहं देवसाहस्सीणं दाहिणेणं मज्झिमाए० चउदसण्हं देवसाहस्सीणं दाहिणपञ्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पञ्चत्थिमेणं सत्तण्हं अणियाहिवईणंति, तए णं तस्स सीहासणस्स चउद्दिसिं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं एवमाई विभासियव्वं सूरियाभगमेणं जाव पञ्चप्पिणंतित्ति // 116 // तए णं से सक्के हट्ट जाघ हियए दिव्वं जिणेदाभिगमणजुग्गं सव्वालंकारविभूसियं उत्तरवेउव्वियं रूवं विउव्वइ 2 त्ता अट्टहिं अग्गमहिसीहिं सपरिवाराहिं णट्ठाणीएणं गंधवाणीएण य सद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे 2 पुविल्लेणं तिसोवाणेणं दुरूहइ 2 त्ता जाव सीहासणंसि पुरस्थाभिमुहे सण्णिसण्णेत्ति, एवं चेव सामाणियावि उत्तरेणं तिसोवाणेणं दुरूहित्ता पत्तेयं 2 पुषण्णत्थेसु भद्दासणेसु णिसीयंति, अवसेसा देवा य देवीओ य दाहिणिल्लेणं तिसोवाणेणं दुरूहित्ता तहेव जाव णिसीयंति, तए णं " तस्स सक्कस्स तंसि० दुरूढस्स० इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिया०, तयणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा य दंसणरइय. आलोयदरिसणिजा वाउद्धृयविजयवेजयंती य समूसिया गगणतलमणुलिहंती
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy