SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 708. अनंगपविट्ठसुत्ताणि णिसीयाविति णिसीयावित्ता भयवं तित्थयरं माऊए पासे टवेंति ठवित्ता आगायमाणीओ परिगायमाणीओ चिटुंतीति // 114 // तेणं कालेणं. तेणं समएणं सक्के णामं देविंदे देवराया वजपाणी पुरंदरे सयव कऊ सहस्सक्खे मघवं पागसासणे दाहिणड्डलोगाहिवई बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे णवहेमचारचित्तचंचलकुण्डलविलिहिजमाणगंडे भासुरबोंदी पलम्बवणमाले महिडिए महज्जुइए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए सबकंसि सीहासगंसि से णं तत्थ बत्तीसाए विमाणावाससयसाहसीणं चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठप्हं अग्गमहि सीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउहं चउरासीणं आयरक्खदेवसाहस्सीणं अण्ण्णेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महया हयणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुपडहवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ / तए णं तस्स सक्कस्स देविंदस्स देवरण्णो आसणं चलइ, तए णं से सक्के जाव आसणं चलियं पासइ 2 त्ता ओहिं पउंजइ पउंजित्ता भगवं तित्थयरं ओहिणा आभोएइ 2 त्ता हट्टतुट्ठचित्ते आणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयकयंबकुसुमचंचुमालइयऊसवियरोमकूवे वियसियवरकमलणयणवयणे पयलियवरकडगटुडियकेऊरमउडे कुण्डलहारविरायंतवच्छे पालम्बपलम्बमाणघोलंतभूसणधरे ससंझमं तुरियं चवलं सुरिंदे सीहासणाओ अन्भुढेइ 2 त्ता पायपीढाओ पच्चोरुहइ 2 त्ता वेसलियवरिट्ठरिट्ठअंजणणिउणोवियमि सिमिसिंतमणिरयणमंडियाओ पाउयाओ ओमुयइ 2 त्ता एगसाडियं उत्तरासंगं करेइ 2 त्ता अंजलिमउलियग्गहत्थे तित्थयराभिमुहे सत्तट्ठ पयाइं अणुगच्छइ 2 त्ता वामं जाणुं अंचेइ 2 ता दाहिणं जाणुं धरणीयलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि णिवेसेइ 2 त्ता ईसिं पच्चुण्णमइ 2 त्ता कडगतुडियथंभियाओ भुयाओ साहरइ 2 त्ता करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-णमोऽत्थु णं अरहंताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुण्डरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं ज.वदयाणं बोहिदयाणं, धम्मदया घामदेस
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy