SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 700 अनंगपविद्वसुत्ताणि कच्छाइया तित्थयरा अभिसिच्चंति, तत्थ णं जे से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव वेमाणिएहिं देवेहिं देवीहि य वच्छाइया तित्थयरा अभिसिच्चंति। कहि णं भंते ! पण्डगवणे पण्डुकंबलसिला णामं सिला पण्णत्ता ? गोयमा ! मंदरचूलियाए दक्खिणेणं पण्डगवणदाहिणपेरंते एत्थ णं पण्डगवणे पण्डुकंबलसिला णामं सिला पणत्ता,पाईणपडीगायया उत्तरदाहिणविच्छिण्णा एवं तं चेव पमाणं वत्तव्वया य भाणियव्वा जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीहासणे प० तं चेव सीहासणप्पमाणं तत्थ णं बहूहिँ भवणवइ जाव भारहगा तित्थयरा अहि सिच्चंति, कहि णं भंते! पण्डगवणे रत्तसिला णामं सिला प० ? गो० ! मंदरचूलियाए पच्चत्थिमेणं पण्डगवणपच्चत्थिमपेरंते एत्थ णं पण्डगवणे रत्तसिला णामं सिला पण्णत्ता, उत्तरदाहिणायया पाईणपडीणविच्छिण्णा जाव तं चेव पमाणं सव्वतवणिजमई अच्छा० उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता, तत्थ णं जे से दाहिणिल्ले सीहासणे तत्थ ण बहूहिं भवण० पम्हाइया तित्थयरा अहि सिच्चंति, तत्थ णं जे से उत्तरिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव वप्पाइया तित्थयरा अहिसिच्चंति, कहि णं भंते !.पण्डगवणे रत्तकंबलसिला णामं सिला पण्णत्ता ? गोयमा ! मंदरचूलियाए उत्तरेणं पण्डगवणउत्तरचरिमंते एत्थ णं पण्डगवणे रत्तकंबलसिला णामं सिला पण्णत्ता, पाईणपडीणायया उदीणदाहिणविच्छिण्णा सव्वतवणिजमई अच्छा जाव मज्झदेसभाए सीहासणं, तत्थ णं बहूहिं भवणवइ जाव देवेहिं देवीहि य एरावयगा तित्थयरा अहि सिच्चंति // 107|| मंदरस्स णं भंते ! पव्वयस्स कइ कण्डा पण्णत्ता ? गोयमा ! तओ कंडा पण्णत्ता, तंजहा-हिट्ठिल्ले कंडे मज्झिल्ले कण्डे उवरिल्ले कण्डे, मंदरस्स णं भंते ! पव्वयस्स हिडिल्ले कण्डे कइविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते, तंजहां-पुढवी 1 उवले 2 वइरे 3 सकरा 4, मज्झिमिल्ले णं भंते ! कण्डे कइविहे प० ? गोयमा ! चउविहे पण्णत्ते, तंजहा-अंके 1 फलिहे 2 जायसवे 3 रयए 4, उवरिल्ले० कंडे कइविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते सव्वजम्बूणयामए, मंदरस्स णं भंते ! पञ्चयस्स हेडिल्ले कण्डे केवइयं बाहल्लेणं प० गोयमा! एगं जोयणसहस्सं बाहल्लेणं पण्णत्ते, मज्झिमिल्ले० कण्डे पुच्छा, गोयमा ! तेवढेि जोयणसहस्साई बाहल्लेणं प०, उवरिल्ले पुच्छा, गोयमा ! छत्तीसं जोयणसहस्साई बाहल्लेणं प०, एवामेव सपुव्वाबरेणं मंदरे पञ्चए एगं जोयणसयसहस्सं सव्वग्गेणं पण्णत्ते // 108 // मंदरस्स णं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy