SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 698 अनंगपविट्ठसुत्ताणि भवणस्स पुरथिमेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पञ्चत्थिमेणं णिसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं दक्खिणिल्लस्स भवणस्स पच्चत्थिमेणं दक्षिणपच्चस्थिमिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं हेमवए कूडे हेममालिणी देवी रायहाणी दक्खिणेणं पच्चस्थिमिल्लस्स भवणस्स दक्खिणेणं दाहिणपञ्चत्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पच्चत्थिमेणं पञ्चत्थिमिल्लस्स भवणस्स उत्तरेणं उत्तरपञ्चस्थिमिल्लस्स पासायवडेंसगस्स दक्खिणेणं रुयगे कुडे वच्छमित्ता देवी रायहाणी पञ्चत्थिमेणं उत्तरिल्लस्स भवणस्स पञ्चत्थिमेणं उत्तरपञ्चथिमिल्लस्स पासायवडेंसगस्स पुरस्थिमेणं सागरचित्त कूडे वइरसेगा देवी रायहाणी उत्तरेणं उत्तरिलस्स भवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं वइरकूडे बलाया देवी रायहाणी उत्तरेणंति, कहिणं भंते ! णंदणवणे बलकूडे णामं कूडे पण्णत्ते ? गोयमा ! मंदरस्स पञ्चयस्स उत्तरपुरस्थिमेणं एत्थ णं णंदणवणे बलकूडे णामं कूडे प०, एवं जं चेव हरिस्सहकुडस्स पमाणं रायहाणी य तं चेव बलकूडस्सवि, णवरं बलो देवो रायहाणी उत्तरपुरस्थिमेणंति // 104 // कहि णं भंते ! मंदरए पव्वए सोमणसवणे णामं वणे प० ? गोयमा ! णंदणवणस्स बहुसमरमणिजाओ भूमिभागाओ अद्धतेवहिँ जोयणसहस्साइं उठें उप्पइत्ता एत्थ णं मंदरे पव्वए सोमणसवणे णामं वणे पण्णत्ते पंचजोयणसयाई चकवालविक्खम्भेणं वट्टे वलयागारसंठाणसंठिए जे णं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ चत्तारि जोयणसहस्साई दुण्णि य वावत्तरे जोयणसए अट्ठ य इक्कारसभाए जोयणस्स बाहिं गिरिविक्खम्भेणं तेरस जोयणसहस्साइं पंच य एक्कारे जोयणसए छच्च इक्कारसभाए जोयणस्स बाहिं गिरिपरिरएणं तिण्णि जोयणसहस्साइं दुण्णि य बावत्तरे जोयणसए अट्ठ य इक्कारसभाए जोयणस्स अंतो गिरिविक्खम्भेणं दस जोयणसहस्साइं तिण्णि य अउणापण्णे जोयणसए तिण्णि य इक्कारसभाए जोयणस्स अंतो गिरिपरिरएणंति / सेणं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओ किण्हे किण्होभासे जाव आसयंति० एवं कूडवजा सच्चेव णंदणवणवत्तव्वया भाणियव्वा, तं चेव ओगाहिऊण जाव पासायवडेंसगा सक्कीसाणाणंति // 105 // कहि णं भंते ! मंदरपव्वए पंडगवणे णामं वणे प० 1 गोयमा ! सोमणसवणस्स बहुसमरमणिजाओ भूमिभागाओ छत्तीसं जोयणसहस्साइं उर्दू उप्पइत्ता एत्थ णं मंदरे पव्वए सिहरतले पंडगवणे णामं वणे पण्णत्ते चत्तारि चउणउए
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy