SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 667 जंबुद्दीवपण्णत्ती व. 4 दक्खिणेणं एयस्सवि कुमुओ देवो रायहाणी दाहिणपञ्चत्थिमेणं 5, एवं पलासे विदिसाहत्थिकूडे मंदरस्स उत्तरपञ्चत्थिमेणं पञ्चस्थिमिल्लाए सीओयाए उत्तरेणं एयस्सवि पलाती देवो रायहाणी उत्तरपञ्चस्थिमेणं 6, एवं वसे विदिसाहस्थिकूडे मंदरस्स० उत्तरपञ्चस्थिमेणं उत्तरिल्लाए सीयाए महाणईए पचत्थिमेणं एयस्सवि वसो देवो रायहाणी उत्तरपञ्चत्थिमेणं 7, एवं रोयणागिरि दिसाहत्थिकूडे मंदरस्स उत्तरपुरस्थिमेणं उत्तरिल्लाए सीयाए पुरथिमेणं एयस्सवि रोयणागिरी देवो रायहाणी उत्तरपुरस्थिमेणं 8 // 103 // कहि णं भंते ! मंदरे पव्वए णंदणवणे णाम वणे पण्णत्ते ? गो०! भद्दसालवणस्स बहुसमरमणिजाओ भूमिभागाओ पंचजोयणसयाइं उर्दू उप्पइत्ता एत्थ णं मंदरे पव्वए गंदणवणे णामं वणे पण्णत्ते पंचजोयणसयाई चक्कवालविक्खम्भेणं वट्टे वलयागारसंठाणसंठिए जे णं मंदरं पव्वयं सव्वओ समंता संपरिक्खिताणं चिट्ठइत्ति णवजोयणसहस्साइं णव य चउप्पण्णे जोयणसए छच्चेगारसभाए जोयणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोयणसहस्साई चत्तारि य अउणासीए ओयणसए किंचिविसेसाहिए बाहिं गिरिपरिरएणं अट्ठ जोयणसहस्साई णव य चउप्पण्णे जोयणसए छच्चेगारसभाए जोयणस्स अंतो गिरिविक्खम्भो अट्ठावीसं जोयणसहस्साई तिण्णि य सोलसुत्तरे जोयणसए अट्ट य इक्कारसभाए जोयणस्स अंतो गिरिपरिरएणं, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिनित्ते वण्णओ जाव देवा आसयंति०, मंदरस्स णं पव्वयस्स पुरत्थिमेणं एत्थ णं महं एगे सिद्धाययणे पण्णते एवं चउद्दिसिं चत्तारि सिद्धाययणा विदिसासु पुक्खरिणीओ तं चेव पमाणं 'सिद्धाययणाणं पुक्खरिणीणं च पासायवडिंसगा तह चेव सक्केसाणाणं तेणं चेव पमाणेणं, गंदणवणे णं भंते ! कइ कूडा प० ? गोयमा ! णव कूडा पण्णत्ता, तंजहा-णदंणवणकूडे 1 मंदरकूडे 2 णिसहकूडे 3 हिमवयकडे 4 रययकूडे 5 रुयगकूडे 6 सागरचित्तकूडे 7 वइरकूडे 8 बलकूडे 9 / कहि णं भंते ! णंदणवणे णंदणवणकूडे णामं कूडे प० ? गोयमा ! मंदरस्स पव्वयस्स पुरत्थिमिल्लसिद्धाययणस्स उत्तरेणं उत्तरपुरस्थिमिल्लस्स पासायवडेंसयस्स दक्खिणेणं एत्थणं णंदणवणे णंदणवण कूडे णामंकूडे पण्णत्ते० पंचसइया कूडा पुव्ववण्णिया भाणियव्वा, देवी मेहंकरा रायहाणी विदिसाएत्ति 1 एयाहिं चेव पुव्वाभिलावेणं णेयव्वा इमे कूडा इमाहिं दिसाहिं पुरथिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मंदरे कूडे मेहवई देवी रायहाणी पुव्वेणं 2 दक्खिणिल्लस्स
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy