SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 666 अनंगपविट्ठसुत्ताणि स्स णं पव्वयस्स दाहिणेणं भद्दसालवणं पण्णासं एवं चउद्दिसि पि मंदरस्स भद्दसालवणे चत्तारि सिद्धाययणा भाणियव्वा, मंदरस्स णं पव्वयस्स उत्तरपुरस्थिमेणं भद्दसालवणं पण्णासं जोयणाइं ओगाहित्ता एत्थ णं चत्तारि णंदापुक्खरिणीओ पण्णत्ताओ, तं०-पउमा 1 पउमप्पभा 2 चेव, कुमुया 3 कुमुयप्पमा 4, ताओ णं पुक्खरिणीओ पण्णासं जोयणाई आयामेणं पणवीसं जोयणाई विक्खंभेणं दसजोयणाइं उब्वेहेणं वण्णओ वेइयावणसंडाणं भाणियव्यो, चउद्दिसिं तोरणा जाव तासि णं पुक्खरिणीणं बहुमज्झदेसभाए एत्थणं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवडिंसए पण्णत्ते पंचजोयणसयाई उड्ढे उच्चत्तेणं अड्डाइजाई जोयणसयाइं विक्खम्भेणं अब्भुग्गयमूसिय एवं सपरिवारो पासायवडिसओ भाणियव्यो, मंदरस्स णं एवं दाहिणपुरस्थिमेणं पुक्खरिणीओ उप्पलगुम्मा णलिणा उप्पला उप्पलुजला तं चेव पमाणं मज्झे पासायवडिंसओ सक्कस्स सपरिवारो तेणं चेव पमाणेणं दाहिणपञ्चस्थिमेणवि पुक्खरिणीओभिंगा भिंगणिभा चेव, अंजणा अंजणप्पभा। पासायवडिंसओ सक्कस्स सीहासणं सपरिवारं / उत्तरपच्चत्थिमेणं पुवखरिणीओ-सिरिकंता 1 सिरिचंदा 2 सिरिमहिया३ चेव सिरिणिलया 4 / पासायवसिओ ईसाणस्स सीहासणं सपरिवारंति / मंदरे णं भंते ! पव्वए भद्दसालवणे कइ दिसाहत्थिकूडा प्र० 1 गो० ! अट्ठ दिसाहत्थिकूडा पण्णत्ता, तंजहा-पउमुत्तरे 1 णीलवंते 2, सुहत्थी 3 अंजणागिरी 4 / कुमुए य 5 पलासे य 6, वडिंसे 7 रोयणागिरी 8 // 1 // कहिणं भंते ! मंदरे पव्वए भद्दसालवणे पउमुत्तरे णाम दिसाहत्थिकूडे प० 1 गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं पुरथिमिल्लाए सीयाए उत्तरेणं एत्थ णं पउमुत्तरे णाम दिसाहत्थिकूडे पण्णत्ते पंचजोयणसयाई उद्धं उच्चत्तेणं पंचगाउयसयाई उव्वेहेणं एवं विक्खम्भपरिक्खेवो भाणियव्वो चुल्लहिमवंतसरिसो, पासायाण य तं चेव पउमुत्तरो देवो रायहाणी उत्तरपुरस्थिमेणं 1, एवं णीलवंतदिसाहत्थिकूडे मंदरस्स दाहिणपुरत्थिमेणं पुरथिमिल्लाए सीयाए दक्खिणेणं एयस्सवि णीलवंतो देवो रायहाणी दाहिणपुरत्थिमेणं 2, एवं सुहत्थिदिसाहत्थिकूडे मंदरस्स दाहिणपुरस्थिमेणं दक्खिणिल्लाए सीओयाए पुरत्थिमेणं एयस्सवि सुहत्थी देवो रायहाणी दाहिणपुरस्थिमेणं 3, एवं चेव अंजणागिरिदिसाहत्थिकूडे मंदरस्स दाहिणपञ्चत्थिमेणं दक्खिणिल्लाए सीओयाए पच्चत्थिमेणं एयस्सवि अंजणागिरी देवो रायहाणी दाहिणपञ्चत्थिमेणं 4, एवं कमुए विदिसाहत्थिकूडे मंदरस्स दाहिणपञ्चस्थिमेणं पञ्चथिमिल्लाए सीओयाए
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy