________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [31] [ सम्यक्त्वमपि च त्रिविधं क्षायोपशमिकं तथौपशमिकम् / . क्षायिकं च कारकादि वा प्रज्ञप्तं वीतरागैः // 43 // ] सम्यकशब्दः प्रशंसार्थः अविरोधार्थों वा तद्भावः सम्यक्त्वं प्रशस्तः मोक्षाविरोधी वात्मधर्म इत्यर्थः / अपि तत्रिविधं एतच्चोपाधिभेदान्त्रिप्रकारं। अपिशब्दाच्छावकधर्मस्य प्रकृतत्वात्तच्चारित्रमप्योघतोऽणुव्रतगुणवतशिक्षापदभेदात्रिविधमेव / चशब्दः स्वगतानेकभेदसमुच्चयार्थः। उक्तं च"तं च पँचहा सम्मत्तं उवसमं सासायणं खओवसमं वेदयं खइयं"। त्रैविध्यमुपदर्शयति क्षायोपशमिकं तथौपशमिकं क्षायिकं च / कारकादि वा कारकं आदिशब्दाद्रोचकव्य अपरिग्रहः / एतच्च वक्ष्यत्येवेति न प्रतन्यते / इदं च प्रज्ञप्तं प्ररूपितं वीतरागैरर्हद्भिरिति // ___ सांप्रतं क्षायोपशमिकं सम्यक्त्वमभिधिनसुराहमिच्छत्तं जसुदिन्नं तं खीणं अणुइयं च उपसंतं। मीसीभावपरिणयं वेयिज्जंतं खओवसमं // 44 // [मिथ्यात्वं यदुदीण तत्क्षीणं अनुदितं चोपशान्तम् / मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् // 44 // ] मिथ्यात्वं नाम मिथ्यात्वमोहनीयं कर्म / तत् यदुदीर्ण यदुद्भुतशक्ति उदयावलिकायां व्यवस्थितमित्यर्थः तत्क्षीणं प्रलयमुपगतं अनुदितं च अनुदीर्ण चोपशान्तं / उपशान्तं