________________ सटीकश्रावकप्रज्ञात्याख्यप्रकरणं / [ 197 ] तथा अप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकावेव / इहाप्रमाजनं शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति दुष्टमविधिना प्रमाजनं शेष भावितमेव / एवमुच्चारप्रस्रवणभुवमपि उच्चारप्रस्रवणंनिष्ठयूतस्वेदमलाद्युपलक्षणं शेष भावितमेव / गाहातह चेव य उज्जुत्तो विहीइ इह पोसहम्मि वज्जिज्जा। सम्मं च अणणुपालणमाहाराईसु सव्वेसु // 324 // [ तथैव च उद्युक्तः विधिना इह पौषधे वर्जयेत् / सम्यगननुपालनं च आहारादिषु सर्वेषु // 324 // ] तथैव च यर्थानन्तरोदितमुद्युक्तो विधिना प्रवचनोक्तक्रियया निःप्रकम्पेन मनसा इह पोषधे पौषधविषयं वर्जयेत् किं सम्यगननुपालनं चेति क्क आहारादिषु सर्वेषु सर्वाहारादिविषयमिति गाथाक्षरार्थः। एत्थ भावणा-कयपोसहो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेइ बीयदिवसे पारणगस्स वा अप्पणोढाए आढत्ति करेइ कारवेइ वा इमं इमं वत्ति करेह / न वट्टइ सरीरसकारे सरीरमुबट्टेइ दाढियाउ केसे वा रोमाइं वा सिंगारामिप्पाएण संठवेइ दाहे वा सरीरं सिंचइ एवं सव्वाणि सरीरविभूसाकारणाणि परिहरइ / बंभचेरे इहलोइए वा परलोइए भोगे पत्थेइ संवाहेइ वा अहवा सदफरिसरसरूवगंधे वा अभिलसइ कइया बंभचेरपोसहो पूरिहिइ चइयामो बंभचेरेणंति / अव्वावारे साव