________________ [ 178 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / होउत्ति भणंति ताहे पुचरइयं आसणं कीरइ आयरिया उडिया य अच्छंति तत्थ उद्रुितमणुढिते दोसा विभासियव्वा पच्छा सो इढिपत्तो सामाइयं करेइ अणेण विहिणा करेमि भंते सामाइयं सावज्जं जोग पञ्चक्खामि दुविहं तिविहेणं जाव णियमं पज्जुवासामित्ति एवं सामाइयं काउं पडिकंतो वंदित्ता पुच्छइ सो य किर सामाइयं करेंतो मउडं अवणेइ कुंडलाणि णाममुदं पुष्फतंबोलं पावारगमाइ वा वोसिरइ एमो विही सामाझ्यस्स"। अत्राहकयसामइओ सो साहुरेव ता इत्तरं न किं सव्वं / वज्जेइ य सावज्ज तिविहेण वि संभवाभावा // 293 // [कृतसामायिकः असौ साधुरेव तस्मादित्वरं न किं सर्वम् / वर्जयति च सावधं त्रिविधेनापि संभवाभावात् // 293 // ] कृतसामायिकः प्रतिपन्नसामायिकः सन्नसौ श्रावको वस्तुतः साधुरेव सावद्ययोगनिवृत्तेर्यस्मादेवं तस्मात्साधुवदेवेत्वरमल्पकालं न किं किं न सर्व निरवशेषं वर्जयति परिहरत्येव सावा सपापं योगमिति गम्यते त्रिविधेनापि मनसा वाचा कायेन चेति / अत्रोच्यते संभवाभावात् श्रावक्रमधिकृत्य त्रिविधेनापि सर्वसावधयोगवर्जनासंभवादिति / असंभवमेवाह