________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं। [ 175 ] मारिओ कुमारामच्चो" // 3 // संयुक्ताधिकरणं अधिक्रियते नरकादिष्वनेनेत्यधिकरणं वास्युदूखलशिलारपुत्रकं गोधूमयंत्रकादिषु संयुक्तमर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः / एत्थ सामायारी " सावगेणं संजुत्ताणि चेव सगडा. ईणि न धरेयवाणि एवं वासीपरसुमाइ विभासा" // 4 // उवभोगपरिभोगाइरेगयत्ति / उपभोगपरिभोगशब्दार्थों निरूपित एव तदतिरेकस्तदधिकभावः, एत्थ वि सामायारी " उवभोगातिरित्तं जइ तेल्लामलए बहुए गेण्हइ तो बहुगा व्हागया वञ्चति तस्स लोलियाए अन्ने वि हागया व्हायंति पच्छा पूयरगआउकायादिवहो होइ एवं पुष्फतंबोलादिसु विभासा एवं न वट्टइ का विही सावगस्स उबभोगे पहाणे घरे ण्हाइयव्वं नत्थि ताहे तेल्लामलएहिं सीसं घसित्ता सव्वे साडविऊण ताहे तलागाईणं तडे निविट्ठो अंजलीहिं व्हाइ एवं जेसु य पुप्फेसु पुष्फकुंथू ताणि परिहरइ " // 5 // उक्तं सातिचारं तृतीयगुणव्रतं गुणव्रतानन्तरं शिक्षापदव्रतान्याह तानि चत्वारि भवन्ति / तद्यथा-सामायिकं देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति। तत्राद्यमाहसिक्खापयं च पढमं सामाइयमेव तं तु नायव्वं / सावज्जेयरजोगाण वज्जणासेवणारूवं // 292 // [शिक्षापदं च प्रथमं सामायिकमेव तत्तु ज्ञातव्यम् / सावद्येतरयोगानां वर्जनासेवनारूपम् / / 292 //