________________ सटीकश्राषकप्रज्ञप्त्याख्यप्रकरणं / [ 169 ] सो दुविहों भोयणओ कम्मयओ चेव होइ नायव्यो। अइयारे वि य इत्थं वुच्छामि पुढो समासेणं // 285 // [स द्विविधः भोजनतो कर्मतश्चैव भवति ज्ञातव्यः / अतिचारानपि च एतयोः वक्ष्ये पृथक् समासेन।।२८५॥] स उपभोगः परिभोगश्च द्विविधो द्विप्रकारः भोजनतो भोजनमाश्रित्य कर्मतश्चैव भवति ज्ञातव्यः कर्म चाङ्गीकृत्येत्यर्थः। तत्र भोजनतः श्रावकेणोत्सर्गतो निरवद्याहारमोजिना भवितव्यं / कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेन विचित्रत्वाच्च देशविरतेश्चित्रोत्रापवाद इत्यत एवेदमेवेदमेवेति वा मूत्रे न नियमितमतिचाराभिधानाच विचित्रस्तद्विधिः स्वधियावसेय इति / ___तथा च वृद्धसंप्रदायः / " भोजनओ सावगो उस्सग्गेण फासुयं एसणियं आहारं आहारज्जा, तस्सासति अणेसणीयमवि सचित्तवज्जं तस्सासति अणंतकायं वहबीयाणि परिह. रज्जा, असणे अल्लगमूलगमंसादि पाणे मंसरसमज्जाइ खाइमे पंचुंबरिंगादि सादिमे महुमाइ एवं परिभोगे वि वत्थाणि थूलधवलप्पमुल्लाणि परिमियाणि परिभुजेज्जा सासणगोवत्थसुचरिओ वरसिभाषा याव देवदूसाइ परिभोगेण वि परिमाणं करेज्जा, कम्मओ वि अकम्मो ण तरइ जीविउं ताहे अञ्चन्तसावज्जाणि परिहरेज्जा इत्थं पि एकसिं चेव जं कीरइ कम्म