________________ मटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [167 ] ___ ऊर्ध्वमधस्तियंगपि च न प्रमाणातिक्रमं सदा कुर्यादिति ऊध्वदिक्प्रमाणातिक्रमो यावत्परिमाणं गृहीतं तस्य अतिलंघनं तन्न कुर्यात् / 1 / एवमधोदितिर्यदिक्प्रमाणातिक्रमयोगपि भावनीयं // 2,3 / तथैव क्षेत्रवृद्धिं न कुर्यात् यथेदं अतिचारत्रयं क्षेत्रवृद्धिश्चैकतो योजनशतमभिगृहीतमन्यतो दशयोजनानि ततस्तस्यां दिशि समुत्पन्ने कार्य योजनशतमध्यादपनीयान्येषां दशादियोजनानां तत्रैव स्वबुद्धया प्रक्षेपो वृद्धिकरणमिति / 4 / कथंचित् स्मृत्यन्तर्धानं न कुर्यादिति वर्तते स्मृतेभ्रंशोऽन्तर्धानं स्मृत्यन्तर्धानं किं मया परिगृहीतं कया वा मर्यादयेत्येवमनुस्मरणमित्यर्थः / स्मृतिमूलं हि नियमानुष्ठान तद्भशे तु नियमत एव तद्भश इति अतिचारतेति 5 तत्र वृद्धसंप्रदायः / उड्ढं जं पमाणं गहियं तस्स उवरि पव्ययसिहरे पक्खे वा पक्खी वा मक्कडो वा सावगस्स वत्थं वा आभरणं वा गिहिउ पमाणाहरेगं भूमिं वच्चेज्जा तत्थ से ण कप्पए गंतुं जाहे तं पडियं अन्नेण वा आणियं ताहे कप्पइ एयं पुण अट्ठावयउज्जतादिसु हवेज्जा एवं अहे कुवियाईसु विभासा / तिरियं जं पमाणं गहियं तं तिविहेण वि करणेण णाइक्कमियव्वं / खेत्तवुड्ढी ण कायव्वा सो पुव्वेणं भंडं गहाय गओ जाव तं परिमाणं तओ परेण तं भंडं अग्घइत्ति काउं अवरेण जाणि जोयणाणि ताणि पुव्व दिसाए ण छुभेज्जा सिय वोलीगो होज्जा णियत्तियेव्यं विस्सरीए वाण गंतव्वं