________________ [ 150 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ता बंधमणिच्छंतो कुज्जा सावज्जजोगविनिवित्ति। अविसयअनिवित्तीए सुहभावा दढयरं स भवे // 253 [ तस्मात् बन्धमनिच्छन् कुर्यात् सावद्ययोगनिवृत्तिम् / ... अविषयानिवृत्त्यो अशुभभावात् दृढतरं स भवेत् // 253 // ] यस्मादेवं तस्माद्बन्धमनिच्छन्नात्मनः कर्मणां कुर्यात्सावद्ययोगविनिवृत्तिमोघतः सपाषव्यापारनिवृत्तिमित्यर्थः अविषयानिवृत्त्या नारकादिवधाभावेऽपि तदनिवृत्त्या अशुभभाषादविषये ऽपि वधविरतिं न करोतीत्यशुभो भावस्तस्मात् दृढतरं सुतरां स भवेद्बन्धो भावप्रधानत्वात्तस्येतिइत्तो य इमा जुत्ता जोगतिगनिबंधणा पवित्तीओ। जंता इमीड विमओ सव्वुच्चिय होई विन्नेओ॥ [ इतश्चेयं युक्ता योगत्रिकनिबंधना प्रवृत्तिः / यद् अस्याः विषयः सर्व एव भवति विज्ञेयः // 254 // ] इतश्चेयं निवृत्तियुक्ता योगत्रिकनिबन्धना मनोवाकाययोगपूर्विका प्रवृत्तिर्यद्यस्मादस्या अनिवृत्तेविषयः सर्व एव भवति विज्ञेयः पाठान्तरं योगत्रिकनिबन्धना निवृत्तिर्यस्मात्संगतार्थमेवेति तथा चाह। कि चितेइ न मणसा कि वायाए न जंपए पावं। न य इत्तो वि न बंधोता विरई सव्वहा कुज्जा॥