________________ [148 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / जेसि मिहो कुलवेरं अप्पडिविरईउ तेसिमन्नोन्न। वहकिरियाभावंमि विन तं सयं चेव उवसमइ / 249 // [येषां मिथः कुलवैरं अप्रतिविरतेः तेषामन्योन्यम् / ... वधक्रियाभावेऽपि न तत्स्वयमेवोपशाम्यति // 249 // ] येषां पुरुषाणां मिथः परस्परं कुलवैरमन्धयासंखटं अप्रतिविरतेः कारणात्तेषां अन्योन्यं परस्परं वधक्रियाभावेऽपि सति न तत्स्वयमेवोपशाम्यति किं तूपशमितं. सदितितत्तो य तनिमित्तं इह बंधणमाइ जह तहा बंयो। सव्वेसु नाभिसंधी जह तेसुं तस्स तो नत्थि।२५० [ततश्च तनिमित्तं इह बन्धनादि यथा तथा बन्धः / सर्वेषु न अभिसंधिः यथा तेषु तस्य ततो नास्ति // 250 // ] ततश्च तस्मादनुपशमात्तन्निमित्तं वैरनिबन्धनमिह बंधनादि बंधवधादि यथा भवति तेषां, तथेरेपामनिवृत्तानां तन्निबन्धनो बन्ध इति अत्राह सर्वेषु प्राणिषु नाभिसंधिापादनपरिणामो यथा तेषु द्रंगनिवासिषु वैरवत इति तम्य प्रत्याख्यातुस्ततो नास्ति बन्धः इति तथाहि तेऽपि न यथादर्शनमेव प्राणिनां बंधादि कुर्वन्ति किंतु वैरिद्रंगनिवासिनामेव एवं प्रत्याख्यातुरपि न सर्वेषु वधाभिसंधिरिति तद्विपये बंधा भाव इति / एतदाशंक्याह