SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सत्यविनिश्चयः 59 मानस्य व्यापन्नचित्ततयाऽसम्यक्शैक्षणात् / स्त्यानमिद्धमो द्धत्यकोकृत्यं च शमथप्रग्रहयोः, पूर्ववत्संक्षेपविक्षेपावाहनादिभिः / विचिकित्सा उपेक्षायाम्, निश्चयमन्तरेणाभ्युपेक्षितुमशक्यत्वात् / / (xi) प्रतिपक्षलांगलैं? दार्थेन खिलव्यवस्थानं वेदितव्यम्, जन्मान्तराभ्यासेन खिलीभूतत्वात् / / (xii) दौःशील्याशुचिसंभावनानिमित्तत्वान्मलाः // (xiii) [As. P. 49] पुनः पुनः संसारे जातिजरामरणयोगेन निघ्नन्तीति निघाः / / (xiv) भवभोगेषु रत्नेषु च . तृष्णाविचिकत्सामुखेनानुप्रविश्य तोदनाच्छल्याः // (xv) बहूपकरणपरिग्रहेण संकिंचनं कृत्वा भयादिभिर्योजनात किंचनाः / / (xvi) [Ch. 725 B] प्राणातिपाताद्यकुशलचर्यावाहनादुश्चरितानि / लोभद्वेषमोहानामेवाकुशलमूलत्वेन व्यवस्थानम्, एभिमुखैः सत्त्वानां दुश्च[T. 53 B]रितचरणात् / तत्रामिकिंचित्कहेतोः भोगाथिनो लोभेन दुश्चरितं चरन्ति / अपकारनिमित्तपरिकल्पहेतोः परापराधामर्षिणो [Ms. 53 B] द्वेषेण, मिथ्याधर्माभिनिवेशहेतोः विपरीतशिनो मोहेन दुश्चरितं चरन्ति याज्ञिकादय इति / / (xvii) चित्तविसारं तं कुर्वन्तीत्यास्त्रवाः' / / . . (xviii) [As. P. 50] कायिकचैतसिकविघातकरत्वाद्विघाताः // (xix) अयोनिशोनिमित्तमनुव्यञ्जनं च ग्राहयित्वा कायं चित्तं च परिदहन्तीति परिदाहाः / / (xx) रूपादिके वस्तुनि रत्यध्यवसानं कारयित्वा तद्विपरिणामे शोकादिभिः सत्त्वानायासन्तीत्युपायासाः / / (xxi) रणयन्ति शस्त्रादानादिभिरिति [Ch. 725 C] रणाः / / 1. T. & Ch. °ति for भिः. 2. Ms. भे. 3. Ms. लैः. 4. T. भवेषु भवभोगेषु रत्नेषु च. Ch. भवभोगरत्नसत्येसु. 5. Ms. adds व्यासेके द्रव्याक्षेपो. Ms. ST. Me have always used in in our edition, though the Ms. has at some places आश्रव and at others आस्रव. 7. Ms. श्र. 8. Ms. inserts प.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy