________________ अभिधर्मसमुच्चयभाष्यम् प्रयोगच्छन्दाभावात् / (XLVIII) असंविदिता कायवाक्चित्तचर्याऽभि क्रमप्रतिक्रमादिषु सम्यगप्रत्यवेक्षिततया वेदितव्या। एवं ह्यस्य करणीयाकरणीयाज्ञानादापत्तयो भवन्तीति // ___ (XLIX) (a) स्वभावविक्षेपः पञ्चविज्ञानकायाः, प्रकृत्यैवाध्यात्म . समाधातुमशक्यत्वा[T. 9A]त् / (b) बहिर्धाविक्षेपः श्रुतादिकुशले प्रयुक्तस्य तदालंबनाबहिः- कामगुणेषु चित्तगमनं वेदितव्यम् / (c) अध्यात्मविक्षेपः स [Ms. 10A]माधिप्रयुक्तस्यैव तच्च्युतिकरौ लयौद्धत्यमास्वादना च / (d) निमित्तविक्षेपः परे मां गुणवत्तया संभावयिष्यन्तीत्येतन्निमित्तमेतदर्थं कुशलप्रयुक्तस्य शनैः तत्परिहाणितो वेदितव्यः / [As.P. 10] (e) दौष्ठुल्यविक्षेपोऽहंकारादिदौष्ठुल्यवशादुत्पन्नोत्पन्नेषु सुखादिषु वेदितेष्वहं मम अस्मीति वा करणात् कुशलपक्षापरिशुद्धितो वेदितव्यः / आदितस्तथोद्ग्रहणमुद्ग्रहः / व्यवकिर [Ch. 699C]णा तदूर्ध्वं तेन चित्तसंतानस्य मिश्रीभावः। निमित्तीकारः तस्यैव वेदितस्य पुनः पुनश्चित्रीकारो वेदितव्यः (f) मनस्कारविक्षेपः समापत्त्यन्तरं वा समापद्यमानस्य ध्यानान्तरं वा संश्रयतः पूर्वस्माद्ध्युत्थानतो वेदितव्यः / वैराग्यपरिपन्थकर्मक इत्युपक्लेशात्मकं विक्षेपमधिकृत्य / / (L) मिद्धनिमित्तं तद्यथा दौर्बल्यम्, श्रमः, कायमौरवः, अन्धकारनिमित्त[Ms. 10B]स्य मनसिकरणम्, सर्वारम्भाणामध्युपेक्षणम् पुनः पुनस्तत्कालनिद्राभ्यास:, मन्त्रबलेन परैनिद्रोपसंहारस्तथा संवाहना[T. 9B]दिभिर्वेति / मोहांशिक इति समाधितो विशेषणार्थम् / कुशला (दि)भाववचनं न त्ववश्यं मोहात्मक इति कृत्वा / काल इति राच्या मध्यमे यामे। अंकालस्ततोऽन्यः / / युक्तं काले यथानुज्ञम्, अकालेऽपि ग्लानस्य कर्मण्यतार्थं वा / अयुक्तस्ततोऽन्यः / कृत्यातिपत्तिसंनिश्रयदानमुपक्लेशात्मकस्य मिद्धस्य वेदितव्यः / (LI) अनभिप्रेतं करणमभिप्रेतपूर्विका सुचरितदुश्चरितक्रिया, अनभिप्रेतं करणं परैर्बलादवष्टभ्य कार्यमाणस्य क्लेशाभिभवाद्वा यथायोगं वेदितव्यम् / मोहांशिक इत्युपक्लेशसंगहीतः। काले यावन्न प्रतिविरमति, अकाले तदूर्ध्वम् / युक्त स्थाने, अयुक्तमस्थाने / (LII) चेतना वा निश्रित्य प्रज्ञां वेत्यनभ्यूहाभ्यूहावस्थायां यथाक्रमम् / 1. Trimsika p. 31, ति. 2. T. adds पञ्च. 3. T. र. 4. T. ग्रहणात्. Ms. has rubbed out व्यव before करणात्. 5. Ms. °धिक° for °वकि. 6. T. & Ch. & AS. (G). या . 7. T. adds काय. 8. Ms. °लत° for °लस्त. 9. T. च.