SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ लक्षणमसुच्चयः कश्चित्परिकल्पयेत् तथापि नोपपद्यतेऽरूपादिक आत्मा, [T. 8A] प्रयत्नतो मोक्षदोषात् / देहादिबन्धनाभावे हि स्वरसेनैव मोक्षः स्यादिति / / (4) रूपमात्मेति समनुपश्यति वेदनां संज्ञां संस्कारान् विज्ञानमात्मेति समनुपश्यतीत्येताः पञ्चात्मदृष्टयः / शेषाः पञ्चदशात्मीयदृष्टयः // 5. (a) रूपवान् यावद्विज्ञानवानिति संबन्धनात्मीयता, सा हि तत्संबन्धात्तद्वान् भवतीति। (b) आत्मीयं रूपं यावद्विज्ञानमिति वशवात्मीयतामुपादाय', यस्य हि यद्वशेन वर्तते दाने विनियोगे वा तस्य तदात्मीयमित्युच्यते। (c) रूपे यावद्विज्ञाने अात्मेत्यविनिर्भागवृत्त्यात्मीयता, अयमात्मा एष्वनुसृतो विस्तृतः [Ms. 9 A] प्रक्षिप्तोऽङ्गाङ्गानुसारिगत इति परिकल्पनात् // 6. अनिरूपितवस्तुकत्वं पुना रूपमित्येवमादिलक्षणं निरूपयत आत्मदृष्टेरनवकाशात् / तद्यथा रज्जु सर्पतो गृह्णाति कश्चित् सहसा, न पुना रज्जुरिति निरूपयंस्तां सर्पतो गृह्णीयादिति // (XXXetc.) क्रोधादयः प्रज्ञप्तिसन्तो वेदितव्याः, प्रतिघातादि व्यति. रेकेणाभावात् / / (XXXI) तदूर्ध्वमिति क्रोधादूर्ध्वम्। प्रक्षान्तिरपकारा, मर्षणम् / (XXXII) धर्मतैषा यदवद्यं प्रतिच्छादयत:' [Ch.699A] कोकृत्यम्, [T. 8B] अतश्चास्पर्शविहार इति / (XXXIII) उच्चप्रगाढपारुष्यवचनं परमर्मघट्टनयोगेन प्रत्यक्षरवादिता। (XXXV) असंलेखो मात्सर्येणानुप'युज्यमानानामप्युपकरणानां संनिचयाद्वेदितव्यः / (XXXVII) [As. P. 91 भूतदोषविमालना अन्येनान्यस्य प्रतिसरणं वेदितव्यम्। सम्यगववादलाभपरिपन्थकर्मकत्वं यथाभूतमात्मानमनाविष्कृत्याववा[Ms. 9B] दायोग्यत्वात् / (XXXVIII) दीर्घायुष्कलक्षणग्रहणं तद्विकल्पनादमरवितर्कपूर्वकं जीवितमदोत्पत्तेः / अन्यतमान्यतमा सास्रवा संपत्तिः कुलबलरूपमेधाबुद्धिभोगैश्वर्यादिका वेदितव्या। रागांशिकं नान्दीसौमनस्यं संक्लिष्टो हर्षविशेषः / (XLIII) [Ch. 699B] शुभनिमित्तमनुसरतो रागानुकलं पूर्वहसितरमितक्रीडितानुस्मरणात् चित्तस्यानुपशमो वेदितव्यः (XLIV) कौसीद्यसंनिश्रयदानकर्मकत्वमश्रद्दधानस्य 1. ....(-1) T & Ch. रूपवानात्मा यावद्विज्ञानवानात्मेति. 2. Ms. त. 3. AS. (G) वशवर्तनात्मी'. 4. Ms. °यत for यं. T. तस्यां for तां. 5. T. ग्रहणात्. 6. T. प्रतिघादि. 7. T. only सावखे for यदवद्यं प्रतिच्छादयतः. 8. As. (G) Trimsika, p. 31, चेतसोऽन्युपशमो.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy