________________ लक्षणसमुच्चयः यथाभिसंस्कारं कुशलादिषु धर्मेषु चित्तस्य प्रवृत्तिर्भवतीति / (ii) प्रालंबने चित्तधारणं तत्रैव पुनः पुनरावर्जनं वेदितव्यम् / अत एव [Ch. 697B] समाधिलाभी मन (:) संस्कारलाभीत्युच्यते / (iii) विज्ञानोत्पत्ताविन्द्रियस्य सुखादिवेदनोत्पत्त्यनुकूलो यो विकारस्तदाकारः स्पर्शो वेदितव्यः। (iv) तत्तदुपसंहिता कर्तुकामतेति दर्शनश्रवणादिसर्वक्रियेच्छासंग्रहार्थम् / (v) यथानिश्चयं धारणा एवमेतन्नान्यथेत्यधिमुक्तिः / अत एव तत्प्रधानोऽन्यः संहर्तुं न शक्यते (vi) संस्तु[Ms.6B]तं वस्तु पूर्वानुभूतं वेदितव्यम् / अविक्षेपकमिकत्वं पुनः स्मृतेरालंबनाभिलपने सति चित्ताविक्षेपतामुपादाय / (vii) चित्तस्यैकाग्रताऽविक्षेपः / ज्ञानसंनिश्रयदानं समाहितचित्तस्य यथाभूतज्ञानात् / (viii) संशयव्यावर्तनं प्रज्ञया धर्मान् प्रविचिन्वतो निश्चयलाभात् / (ix) अस्तित्वेऽभिसंप्रत्ययाकारा श्रद्धा / गुणत्वे प्रसादाकारां / शक्यत्वे ऽभिलाषाकारा, शक्यं मया प्राप्तुं निष्पादयितुं वेति / (x-xiii) [Ch. 697C] ह्रयादयः सुगमत्वान्न विभज्यन्ते। (xiv) उपपत्तिप्रातिलम्भिकं श्रुतचिन्तामयं भावनामयं च यथाक्रमं वि[T. 6B] - पाकागमाधिगमरूपं वेदितव्यम् / प्रतिसंख्या प्रज्ञा धैर्यस हिता। (xv) स्थामवान्वीर्यवानुत्साही दृढपराक्रमोऽनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्येवमादिसूत्रपदानि यथाक्रमं संनाहादिष्वभ्युत्साहवस्तुषु योजयितव्यानि / परिपूरणं य[Ms. 7A] था मौलं प्रवेशः / निष्पादनं तस्यव सुपरिकर्मकृतत्वम् / (xvi) सर्वावरणनिष्कर्षणं तद्व शेनाश्रयपरिवृत्तितो द्रष्टव्यम् / (xvii) सर्वकुशलभावनाया वीर्यादिपूर्वकत्वात्तेज्वप्रमादप्रज्ञप्तिः। सानवा धर्मा आस्रवा आस्रवस्थानीयाश्च विषया इह वेदितव्याः ! (xviii) चित्तसमतादिभिरुपेक्षाया आदिम ध्यावसानावस्था व्याख्याताः। तथा ह्य पेक्षया युक्त चित्तं लयादिवेषम्याभावादादितः समम् / ततोऽनभिसंस्कारेण वहनात्प्रशठम्। ततः संक्लेशाशङ्काभावादनाभोगावस्थितमिति / (xix) अविहिंसा [As. P. 7.]प्यद्वेषाव्यतिरेकात् प्रज्ञप्तिसती वेदितव्या' / (xx) दुःखसंजननकर्मक इति तृष्णावशेन पञ्चोपादानस्कन्धनिर्वर्तनात् / (xxi) [Ch. 698 A] अस्पर्शविहार आघातचित्तस्य दुःख[T. 7 A]विहारात् / (xxii) अगौरवं गुरुषु गुणवत्सु च स्तब्धता / दुःखोत्पत्तिः 1. Ms. पा for (प. 2. T. गुणवति. 3. T. शक्त. 4. T. & Ch. 'ज्ञानं for °रूपं. 5. Ms. adds मा. 6. T. ले. 7. Ms. य. 8. Ms, appears to have additional F. 9. Ms. व्याः .