SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणसमुच्चयः . $4C. [Ch. 696 A] तद्धातुवद्रष्टव्यं तच्च यथायोगमिति येन चक्षुषा रूपाणि द्रक्ष्यति यच्च तद्बीजमित्येवमादि' योजयितव्यम् // ... 55. [T. 4A] चत्वारि च महाभूतान्युपादायेति। कथमुपादायरूपम् / चत्वारि महाभूतान्युपादाय जननसंनिश्रयप्रतिष्ठोपस्तंभोपहणहेतृत्वेन / जननादि. हेतुत्वं पुनर्भूतानामुपादायरूपे पञ्चविध हेतुत्वमधिकृत्य / (i) उत्पत्तिहेतुत्वं तविना तदनुत्पत्तेः / (ii) वृत्तिहेतुत्वं भूतानि प्रत्याख्यायोपादायरूपस्य पृथग्देशावष्टम्भसाम[Ms. 4A] भिावात् / (iii) अनुवृत्तिहेतुत्वं भूतविकारेण तत्प्रतिष्ठितोपादायरूपविक्रियागमनात् / (iv) स्थितिहेतुत्वं सदशोत्पत्तिकाले भूतैरुपादायरूपसंतानस्यानुपच्छेदयोगेन संधारणात् / (v) उपचयहेतुत्वं वृत्ति काले भूतैरुपादायरूपाप्यायनादिति / 55A. नीलादीनां पञ्चविंशतीनां रूपाणां व्यवस्थानं षड्भिराकारैर्वेदितव्यम् / (i) लक्षणतः (ii) संनिवेशतो (iii)ऽनुग्रहोपघाततः (iv) क्रियासंनिश्रयतः (v) क्रियालक्षणतः (vi) मण्डनतश्च चतुर्णा दशानामष्टानामेकै कस्य च यथाक्रमम् / तत्राभ्यवकाशस्तदन्यप्रतिकारकस्प्रष्टव्यरहितो यो देशः / नभो [T. 4B] यदुपरिष्टॉनीलं दृश्यते / / 5B. [Ch. 696B, As. P. 4] शब्द-व्यवस्थानं लक्षणतोऽनुग्रहोपघाततः हेतुप्रभेदतो देशनाप्रभेदतो व्यवहारप्रभेदतश्च / लक्षणतः श्रोत्रेन्द्रियग्राह्यो योऽर्थ इति / [Ms. 4B] देशनाप्रभेदतो लोकप्रसिद्धादयस्त्रयः / शेषं यथायोगं वेदितव्यम् / तत्रोपात्तमहाभूतहेतुकस्तद्यथा वाक्छब्दः / अनुपात्तमहाभूतहेतुकस्तद्यथा वक्ष शब्दः / तदुभयस्तद्यथा हस्तमृदङ्ग शब्दः / लोकप्रसिद्धो लौकिकभाषासंगहीतः। सिद्धोपनीत आर्यैर्देशितः। परिकल्पितस्तीर्यैर्देशितः / प्रार्यानार्यव्यावहारिकौ तु दृष्टादीन ने व्यवहारानधिकृत्य वेदितव्यौ / / ...65C-D. गन्धव्यवस्थानं स्वलक्षणतोऽनुग्रहोपघाततः प्रभेदतश्च / / रसव्यवस्थानमप्येवमेव वेदितव्यम् / तत्र सहजो गन्धश्चन्दनादोनाम्, सांयोगिको धूपयुक्त्य.दीनाम्, पारिणामिकः पक्वफलादीनामिति // 65E. स्प्रष्टव्यैकदेशव्यवस्थानमामर्शनत आतुलनतः स्पर्शनत आपीडनतः संसर्गतो धातुवैषम्य[T. 5A] साम्यतश्च / अब्वायुसंस [Ms. 5A]र्गाच्छीतम् / 1. T. उपचितमालयविज्ञानं यत आयत्यां चक्षुनिर्वतिष्यत इति for इत्येवमादि. 2. Ch. & T. वृद्धि° for वृति° (?) वृद्धि appears better reading. 3. T. and Ch. add कै. 4. T. and Ch. add aifa. 5. T. and Ch. add आदि. 6. As (Ch). and As (T). आर्यव्यावहारिको वाऽनार्यव्यावहारिको वा,
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy